SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली रूपलावण्यतारुण्ये स्मरो जितः, अस्यामनार्य ब्रुवन्तं मां धिग् यदहं मातृसमानां भ्रातृजायामपि भोक्तुमैच्छम् । तदनु कृतपश्चात्तापः स भगवदन्तिकं गत्वा तत्प्रायश्चित्तं लात्वा पुनश्चारित्रवान् भूत्वा भृशं तपस्यन्सद्गतिमाप | ईदृशं महतामपि कन्दर्पवश्यत्वमभूत्तर्हि पामरजनानां का वार्ता ? अतः कामो दूरतस्त्यक्तव्यः । यो हि तं जयति स एव जीवः स्वजन्म सफलीकरोति पुनरक्षयसुखमप्यधिगच्छति । तथैवैकदा वीरभगवतः सङ्घाटकीयाः साधवश्चेल्लणाराज्ञी वीक्ष्य चलचित्ता अभूवन्नित्यादिकथा ग्रन्थान्तरादवगन्तव्या सगिर्भवद्भिः । अथ २-पुरुषगुणदोषोद्धावनविषये रथोद्धता-वृत्तम्उत्तमा पण नरा न सम्भये, मध्यमा तिम न योषिता हुये । एह उत्तमिक मध्यमी पणो । बेहु माहिं गुण दोष नो गिणो દા इह लोके ये जीवाः स्वगुणैः शोभन्ते त उत्तमा ये च पितुर्गुणैरुपलक्ष्यन्ते ते मध्यमाः कथ्यन्ते । अनयोरिव गुणदोषाभ्यामुत्तममध्यमयोर्महदन्तरं विद्यते । यथा हि गुणवान्निजगुणेनैव सर्वत्रोपलक्ष्यते निर्गुणस्तु पितृगुणनामादिनैव ज्ञायते । तथैव गुणी निज निजगुणतो, निर्गुणी दोषतः सर्वत्र प्रख्यातिमुपैति ।।६।। अथ पुरुषगुणविषये शार्दूलविक्रीडित-वृत्तम्जे नित्ये गुणवृन्द ले परतणा दोषो न जे दाखवे, 296
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy