SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली कन्दर्पोन्मादोऽवगन्तव्यः ||५|| ३-अथ दमयन्तीविलोकनाच्चलचित्तस्य ___ नलराजर्षः कथानकम् तथाहि-नैषधाभिधे नगरे नैषधो नाम राजाऽस्ति । तस्य च नल-कुबेरनामानौ पुत्रावभूताम् । अथ ज्ञातसंसाराऽसारो राजा नलं राज्ये कुबेरं यौवराज्ये च न्यस्य दीक्षां ललौ | तदनु नलं राजानं द्यूते जित्वा कुबेरो नृपोऽभवत् । नलस्तु दमयन्त्या सह वनवास्यभूत, दैवयोगान्मार्गे दमयन्तीमपि जहौ । स्वयन्तु कुब्जत्वमगच्छत्कर्मयोगाद्दमयन्त्या अपि मुधा चौर्याऽपवादोऽलगत् । क्रमशस्तस्याः पुनः स्वयम्वराऽवसरे परस्परं सम्मेलनमभूद्राज्यमप्याप्तवान् । तदनु चिरं राज्यसुखमनुभूय सञ्जातवैराग्यवशात्स नलः प्रवव्राज दमयन्त्यपि संयमिनी जज्ञे । उभावपि संयमं पालयन्तौ पृथग विचेरतुः । अथैकदा दमयन्ती साध्वीं विलोक्य नलराजर्षेश्चित्तं कामवशंवदमजायत । तज्ज्ञात्वा प्रतिबोध्य सा दमयन्ती तस्य चारित्रस्थैर्य व्यधात् । ४-अथ राजीमती कामयमानस्य समुज्झितोल्सर्गध्यानस्य रथनेमिमुनेः प्रबन्धः यथैकदा श्रीनेमिनाथस्य भगवतो बन्धू रथनेमिनामा नेमिप्रभोर्देशनातः प्रतिबोधमासाद्य दीक्षितोऽभवत् । ततःप्रभृति पर्वतगुहायां कायोत्सर्गध्यानेऽतिष्ठत् । अथैकदा वर्षौ भगवन्तं नेमिनाथमभिवन्द्य 294
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy