SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली मागत्य तस्थौ । तदा राजा स्वसमीपे समुपावेश्य मिष्टवचनैः सान्त्वयंस्तं विश्वस्तीकृतवान् । पश्चाद्राजा जगौ-किं भोः ! तव भगिनी कुमारी वर्तते, तां मया साकमुद्वाहय, ततः स्वभगिनी राज्ञा परिणायिता । ततो राजा तन्मुखेन सर्व विदित्वा तच्चोरितं सर्वं धनं गृहीतवान् तञ्च गर्दभारोपणादिविडम्बितं शूलारोपेण घातितवान्, मृत्वा च स नरकं गतवान्। ___भो लोकाः ! एषा कथा सर्वानिदमुपदिशति-यच्चौर्यं कुर्वन्यथा मण्डीकचौरो धनादिसर्वस्वमपहृत्य राज्ञा मारितो नारकी बभूव । अनिच्छताऽपि तेन भगिनी राज्ञा परिणायिताऽतो भवन्तोऽपि चौर्य मा कुर्वन्तु। अथ १४-मद्यपान-विषये, भुजङ्गप्रयात-वृत्तम्सुरापानथी चित्त सम्भ्रान्त थाए, गळे लाज गंभीरता शील जाए । जिहाँ ज्ञान विज्ञान सूझे न बूझे, इशू मद्य जाणी न पीजे न दीजे શારદા यथा मद्यपा नराः सदैव सुरायत्ता जायन्ते, तेषां विचारशक्तिरपैति । तेन ते सदसद्विवेक्तुं न प्रभवन्ति । वायसा इवाऽपेयं पिबन्ति, अखाद्यमदन्ति, निस्रपाः शीलहीना गाम्भीर्यरहिताश्च ते जायन्ते । अवाच्यमपि वदन्ति, सर्वैर्गर्हिता महादुःखमनुभवन्ति । अतो मदिरा यत्नतः सर्वैस्त्याज्यैव ||२६|| 256
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy