SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली मांसभक्षणं प्रत्याचख्युः । • सर्वे जीवाः सर्वतः प्रियतमा जीविताशामेव वहन्ति मृत्यु नैव वाञ्छन्ति । अतो जीवं हत्वा ये तन्मांसमश्नन्ति तेऽवश्यं नरकं व्रजन्ति-तस्मान् मांसभक्षणं सर्वथा सर्वैस्त्याज्यमेव । पुनरेतदेव स्पष्टीकर्तुमाहयथा ये मांसाशिनो भवन्तितेमहान्ति दुःखानि प्राप्नुवन्ति मृत्वा चान्तेऽवश्यमेव कालिकशूलिकप्रमुखा इव नरकमधिगच्छन्ति । ११-अथ मांसभक्षणानरकं प्राप्तस्य कालिकशूलिकस्य पुनस्तच्यागतः स्वर्गतस्य सुलसस्य कथायथा-राजगृहे नगरे कालिकशूलिको मांसाशी निवसति । मांसधनलोलुपत्वात्प्रत्यहं स पञ्चशतमहिषान् निहन्ति । इत्थमाजन्म जीवान्निघ्नतस्तस्य वार्धक्ये मरणसमये महादुःखमुत्पेदे । दुःखार्तस्य तातस्य तद्दुःखावघाताय नानाविधचिकित्सामकारयत्सुलसः परं कृतेषु प्रतीकारेषु ह्यधिकमेव जातम् । __तदा सुलसः पितुर्दुःखापनोदार्थमभयकुमारपार्थमागत्य नमस्कृत्य व्यजिज्ञपत- हे स्वामिन् ! मया पितुर्दुःखोपशमाय बहव उपायाः कृताः, परमुपाये सति तापशान्तिन जायते, किन्त्वधिकं वर्धते, तत्र को हेतुरिति कथय ? इति सुलसप्रश्नमाकलय्य कुमारेणाचिन्ति असौ महापापी नूनं नरकं यास्यति-तत ईदृशीं वेदनामनुभवति। ततस्तमेवमवादीत्-हे सुलस! तव पिता यावज्जीवं क्रूरकर्माऽकरोद्, -251
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy