SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली । अथ तत्कालमेव शासनदेवता मृषावादिनं तं वसुराजं सिंहासनादधः पातयामास तेन तदैव स मृत्वा नरकमगमत् । अहो ! एवमेकवारमप्यलीकभाषणाद्यदि वसुराजस्य नारकी गतिरजायत, तर्हि भूयो भूयोऽसत्यं भाषमाणस्य यादृशी गतिः स्यात्सा तु केवलिवेद्यैव । अतो धर्ममर्मविद्भिः सन्नरैरनृतं कदाऽपि नैव भाषितव्यम् । सत्यमेव सर्वदाखिलसुखेप्सितैः सर्वैर्वक्तव्यम्। अथ २४ - चौर्य - विषये I पर धन अपहारे स्वार्थपे चोर हारे, कुल अजस वधारे बंध घातादि धारे । पर धन तिण हेते सर्प ज्यूं दूर वारी, जग जन हितकारी होय संतोषधारी ॥५९॥ तथाहि-ये केचन कुलमर्यादां हित्वा स्वार्थसाधनाय परधनानि चोरयन्ति । तेषां लोके महती निन्दा जायते, राजदण्डकारागारनिवासादिकमाप्नुवन्ति । कुलमपि कलङ्कितं कुर्वते कुत्रचिच्चौरा मार्यन्ते च । अतः सर्पादिव चौर्यादतिदूरे स्थातव्यम् । सदैव स्वभाग्यानुकूलोपलब्धया यत्किञ्चिदपि सम्पदैव सन्तोषिणा भाव्यम् ||५६|| निशदिन नर पामे जेहथी दुःख कोडी, तज तज धन चोरी कष्ठनी जेह ओरी । पर विभव हरंतो रोहिणी चोर रंगे, इह अभयकुमारे ते ग्रह्यो बुद्धि संगे 178 ॥६०॥ किञ्च-चौरा दिवानिशमनेकधा दुःखराशिमधिगच्छन्ति । अतः
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy