SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली अतो गुणग्राहिणा भवितव्यम् ||१५|| मलयगिरि कने जे जंबु लिंबादि सोई, मलयज तरु संगे चंदना तेह होई । इम लहिय बडाशुं कीजिये संग रंगे, गजशिर चढि बेठी ज्यूं अजा सिंह संगे ॥१६॥ ___ यथा मलयतरुसंयोगादन्येऽपि निम्बादयो वृक्षाः सौरभ्यपूर्णा जायन्ते । यथा वा छागोऽपि मृगेन्द्रसंसर्गतः करीन्द्रमौलिमारोहति । तथा सतां सङ्गत्या नीचोऽपि महत्त्वमुपयाति । उक्तञ्चकीटोऽपि सुमनोयोगा-दारोहति सतां शिरः । तथा सत्सन्निधानेन, मूखों याति प्रवीणताम् ዝያን काचः काञ्चनसम्पर्का-द्धत्ते मारकतीं द्युतिम् ।। तथा सत्सन्निधानेन, मूों याति प्रवीणताम् ॥२॥ कल्पद्रुमः कल्पितमेव सूते, सा कामधुक्कामितमेव दोन्धि । चिन्तामणिश्चिन्तितमेव दत्ते, सतां हि संगः सकलं प्रसूते॥३॥ अपि चन स्थातव्यं न गन्तव्यं, क्षणमप्यधमैस्सह । पयोऽपि शौण्डिनीहस्ते, मदिरां मन्यते जनः ॥४॥ अतो नीचसङ्गतिर्दूरतस्त्याज्या । गुणग्राहिभिरुत्तमैः सह सङ्गतिः सदैव कार्या ||१६|| 102
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy