SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 71 तुलनीयभगवतीसूत्र (1) गोयमा ! माउओयं पिउसुक्कं तदुभयसंसिर्ल्ड कलुसं किव्विसं तप्पढमताए आहारमाहारेति। (भगवतीसूत्र - 1-7-12) (2) जीवस्सणंभंते! गभगतस्स समाणस्सअत्यि उच्चारे इवापासवणे इवाखेलेइ वा सिंघाणे इवावंते इवा पित्ते इवा? णोइणढे समढे। सेकेणडेणं? गोयमा ! जीवे णं गभगए समाणे जमाहारेति तं चिणाइ तं सोतिदियत्ताए जाव फार्सिदियत्ताए अट्ठि-अद्विमिंज-केस-मंसु-रोम-नहत्ताए, सेकेणटेणं। (भगवतीसूत्र - 1-7-14) (3) जीवेणंभंते! गभगते समाणे पभूमुहेणं कावलियं आहार आहारित्तए? ____ गोयमा ! णो इणढे समठे। से केणटेणं ? गोयमा ! जीवे णं गब्भगते समाणे सव्वतो आहारेति, सव्वतो परिणामेति, सव्वतो उस्ससति, सव्वतो निस्ससति, अभिक्खणं आहारेति, अभिक्खणं परिणामेतिं, अभिक्खणं उस्ससति, अभिक्खणं निस्ससति, आहच्च आहारेति, आहच्च परिणामेति, आहच्च उस्ससति, आहच्च निस्ससति । मातुजीवरसहरणी पुत्तजीवरस-हरणी मातुजीवपडिबद्धा पुत्तजीवं फुडा तम्हा आहारेइ, तम्हा परिणामेति, अवरा वि य णं पुत्तजीव पंडिबद्धा माउजीवफुडा तम्हा चिणाति, तम्हा उवचिणा सूति, से तेणटेणं जाव नो पभू मुहेणं कावलियं आहारं आहारित्तए। (भगवतीसूत्र - 1-7-15)
SR No.006192
Book TitlePrakrit Ke Prakirnak Sahitya Ki Bhumikaye
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherPrachya Vidyapith
Publication Year2016
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy