SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ 166 16. प्रक तदनासेवनादेव यत्संसारोऽपितत्त्वतः। तेनेतस्यापि कर्तृत्वंकल्प्यानं नदुष्यति॥ __-शास्त्रवार्तासमुच्चय, 203-205 15. परमैश्वर्ययुक्तत्वान्मतः आत्मैवचेश्वरः। सचकर्तेति निर्दोषः कर्तृवादोव्यवस्थितः॥ - वही, 207 प्रकृतिं चापिसत्र्यायात्कर्मप्रकृतिमेव हि॥ एवं प्रकृतिवादोऽपि विज्ञेयः सत्य एव हि। कपिलोक्तत्वतश्चैव दिव्योहिस महामुनिः। . - वही, 232-237 17. अन्येत्वभिदधत्येवमेतदास्थानिवृत्तये। क्षणिक सर्वमेवेतिबुद्धनोक्तं न तत्त्वतः॥ विज्ञानमात्रमप्येवं ब्राह्यसंगनिवृत्तये। विनेयान् कांश्चिदाश्रित्य यद्वा तद्देशनाऽर्हतः॥ - वही, 464-465 18. अन्येव्याख्यानयन्त्येवंसमभावप्रसिद्धये। अद्वैतदेशनाशास्त्रेनिर्दिष्टा न तु तत्त्वतः॥वही, 550 19. ज्ञानयोगादतोमुक्तिरिति सम्यग्व्यवस्थितम् । तन्त्रान्तरानुरोधेन गीतं चेत्थंनदोषकृत॥वही, 579 यंश्रुत्वासर्वशास्त्रेषु प्रायस्तत्त्वविनिश्चयः। जायतेद्वेषशमनः स्वर्गसिद्धिसुखावहः।।वही, 21. योगदृष्टिसमुच्चय, 87 एवं 88 शास्त्रवार्तासमुच्चय, 20 योगदृष्टिसमुच्चय, 86-101 24. वही, 107-109 चित्रातु देशनैतेषां स्याद् विनेयानुगुण्यतः। यस्मादेतेमहात्मानोभवव्याधिभिषग्वराः॥- वही, 134 यद्वा तत्तन्नायपेक्षा तत्कालादिनियोगतः। ऋषिभ्योदेशना चित्रा तन्मूलैषाऽपि तत्त्वतः।- वही, 138
SR No.006191
Book TitleJain Sahityakash Ke Aalokit Nakshatra Prachin Jainacharya
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherPrachya Vidyapith
Publication Year2016
Total Pages228
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy