SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ जगजयवंत जीरावला जीरिकापल्लि (जीरावली ) गाँव में श्रीमद् अर्हच्छासन की उपासन वासना से वासित अंत: करणवाला, सद्धर्म-कर्म के मर्मज्ञ, उज्जवल कीर्तिरूपी गंगा को प्रकट करने में हिमालय जैसे सा. धांधू नाम के सुश्रावक, रात्रि में धरणेन्द्र ने बतलाये स्वप्न के प्रभाव से उस प्रतिमा को साहोली नदी में जानकर सवेरे बड़े महोत्सव - पूर्वक चतुर्विध संघ के साथ में भगवंत की प्रतिमा को जीरापल्लि (जीरावली ) गाँव में ले गये और वहाँ पर प्रासाद कराया। उसमें स्थापित की हुई प्रतिमा पुण्यपात्रों द्वारा शुद्ध वस्त्रों को धारण करके पूजी जाती, तब से 'जीरापल्लि पार्श्वनाथ' ऐसे नाम से लोक में प्रसिद्ध हो गई थी । " वढिआर देश में लोलपाटक (लोलाड़ा) नगर में सर्प का उपसर्ग होने पर विधिपक्ष गच्छ के अधिराज युग-प्रधान श्रीमेरुतुङ्गसूरि ने इष्टदेव श्री जीरापल्लि 1. 'श्री पार्श्व जीरिकापल्लि - प्रभुं नत्वा जिनेश्वरम् । श्रीमत् पार्श्वस्तवस्यादं कुर्वे व्याख्यां यथामति।।' तत्र तावच्छ्री जीरिकापल्लि तीर्थस्य, स्तवस्य चोत्पत्तिर्लिख्यते xx ततः कुतश्चित् कारणात् सा प्रतिमा भूमौ निधीकृता ततश्च कियतिकाले गते विक्रमराज्यान्नन्दाभ्र चन्द्र - शशि- प्रमिते 1109 (90) श्री जीरिकापल्लि ग्रामे श्रमदुइच्छासनोपसनवासना-वासितान्तः सद्धर्धकर्ममर्मज्ञेनावदात कीर्तित्रिपथगा वगाप्रकटनादिमवद्धरणीदरेण सा धांधूनाम्ना सुश्रावकेण रात्रौ धरणेन्द्र-दर्शित-स्वप्न प्रभावात् साहोली नदी मध्ये तां प्रतिमां ज्ञात्वा प्रातर्महामहः पूर्व चतुर्विधश्रीसङ्घन सार्थं श्री भगवत्प्रतिमा श्री जीरापल्लिग्रामं नीता, कारितश्च प्रासादस्तत्र संस्थाप्य पूजिता पुष्यपात्रैः शुद्धगाः । ततश्च जीरापल्लि पार्श्वनाथ' इति लोक प्रसिद्धिर्जाता।' 1. - 'अथ च युगप्रधान श्री विधिपक्षगच्छाधिराज श्री मेरुतुङ्गसूरिभिः श्री वढिआरदेश लोलपाटक नगरे सर्वोपसर्गे जाते इष्टदेवस्य श्री जीरापल्लिपार्श्वनाथस्य भगवतस्त्रैलोक्यविजय नाममहामन्त्र यन्त्रगर्भ स्तोत्रं कृतं तत्प्रभावाद् विषममृतं जातम् । इति श्री जीरिकापल्लिप्रभोर्मूलस्तोत्रस्य पञ्जिका।' अय चेतन्यहास्तोत्र करणानन्तरं कतिचिद् दिनैः परमगुरुभिः श्रामन् मेरुतुङ्गसूरिभिरेव क्षीणजङ्घबलैः श्री जीरापल्लिपार्श्व प्रति चलितसङ्खेन सार्धं कस्याचितं सुश्रावकस्य, हस्तेन भगवत् - स्तुतिमयं समर्हिमं पत्रिकायां लिकित्वा प्रेषितं कथितं च श्राद्धस्य यद् भगवतोऽग्रे इयमस्मत्प्रणति-रूपा पत्रिका मोच्येति । ततो गतस्तत्र सङ्घेन सार्धं श्राद्धो मुक्ता च भवतोऽये पत्रिका । ततश्च भगवदधिष्ठायकदेवेन श्रीसङ्घ प्रत्यूदोपशान्तिविधानार्थं गुटिका सप्तकं दत्तं कथितं च गुरवे देयं ते नाप्यानीय गुरवे समर्पिताः सप्त गुटिकाः। तत्प्रभावात् सङ्घ विशेषतः ऋद्धि-वृद्धि जाते इति तत् श्लोत्रयं च सप्रस्मरण महास्तोत्रे÷वसौवन्महास्तोत्रस्य प्रान्ते पयेते 'पलिप्रभुं पार्श्व पार्श्वयक्षेण सेवितम्। अर्चितं धरणेन्द्रेण पद्मावत्या प्रपूजितम् ।।1।। सर्वमन्त्रमयं सर्वकार्यसिद्धिकरं परम् । ध्यायामि हृदयाम्भोजे भूत-प्रेतप्रणा शकम्।।2।। श्रीमेरुतुङ्गसूरीन्द्रः श्रीमत्पार्श्वप्रभौः पुरः । ध्यानस्थित हृदि ध्यायन् सर्वसिद्धिं लभे ध्रुवम् ॥3॥' 53
SR No.006176
Book TitleJiravala Parshwanath Tirth Ka Itihas
Original Sutra AuthorN/A
AuthorBhushan Shah
PublisherMission Jainatva Jagaran
Publication Year2016
Total Pages64
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy