SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ अथ प्रशस्तिः १. श्रीमद्भिक्षोर्मुमुक्षोजिनवरसमयाबमूलं समूलं, शुद्धाध्यात्मकलक्ष्यं सुललितरचनारम्यरूपावलीढम् । व्योमानन्तप्रदेशोपममतिशयितं सिद्धसिद्धान्तसिद्धं, वृत्तं व्यूढं प्रगूढं कथमिह कवितायां निबन्नामि पूर्णम् ॥ २. धन्यास्ते भारिमालप्रभूतगणभतस्तस्य ज्योतिर्मयस्य, पट्टालंकारभूतास्तववितथपथप्रीतपान्थाः प्रसिद्धाः। वीरा वीराप्रवन्द्यास्तवमलनियमान सिद्धसिद्धान्तसिद्धान्, प्राणान् पाणौ गृहीत्वाऽवितुमनिशमहो बद्धकक्षा बभूवुः॥ ३. आदौ पट्टे तदीये गरिमगुणगणो भारिमालो मुनीन्द्रः, पश्चाच्छोरायचन्द्रस्तदनुजयगणिस्तत्त्वकोट्यां प्रकाण्डः। मौनाचारकवक्षस्तदनु च मघवा षष्ठमाणिक्यलालस्तस्माच्छोडालचन्द्रस्तदनु मम गुरुः कालुरामो गणीन्द्रः।। ४. तत्पट्टाम्भोजभानुर्गणपतितुलसीः साम्प्रतं वर्तमानो, यस्य श्लाघाप्रकोष्ठे प्रविशति भुवनं व्योमवेशे यथैव । ख्यातिः प्रख्यातिरस्य श्रुतिपटपटली धूनयेन्नात्र केषां, सन्दग्धं काव्यमेतत्तदमलकृपया नन्दतो नन्दनीयम् ॥
SR No.006173
Book TitleBhikshu Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorNathmalmuni, Nagrajmuni, Dulahrajmuni
PublisherJain Vishva Bharati
Publication Year1998
Total Pages308
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy