SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २८० भोमिनुमहाकाव्यम् ५. खाटूनगरवास्तव्यसुविनीतषिसोहनः । उदारो नगराजर्षिः, सिरदारपुरान्वयः॥ ६. एतयोः सत्सहायेन, काव्यपूतिर्मया कृता। वागोरवासिना नत्थमल्लवाचंयमेन च ॥ ७. मुनीन्दुव्योमनेत्राब्दे, माघान्त्यपञ्चमीदिने । श्रोभिक्षुद्विशताब्दयां तत्, ततोये चरणे शुभम् ।। ८. आधमिदं महाकाव्यं, भेक्षवे शासने शुभे । शुद्धज्ञानक्रियाप्रष्ठं, भूयाज्जीया युगे युगे॥ ९. श्रीतुलसीगणेन्द्राय, जनशासनभास्वते । क्रियतेऽम्बापुरे चार, सावरं तत् समर्पणम् ॥ १०. स्वीकृतं सादरं पूज्यरुत्सवे सङ्घभूषितः । व्यलेखि तद्विधात्रव, पुरे जोधपुरं शुभम् ॥ ११. रागद्वेषप्रमावाद्यन्यूनाधिकमुपागतम् । तन्मिच्यादुष्कृतं मेऽस्तु, साधुवृत्त्यान्त्यमङ्गलम् ॥
SR No.006173
Book TitleBhikshu Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorNathmalmuni, Nagrajmuni, Dulahrajmuni
PublisherJain Vishva Bharati
Publication Year1998
Total Pages308
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy