SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ पञ्चदशः सर्गः १८५ - सुनी और उसने अपना घर बेचकर, परदेश में जा, नए और पुराने पंचांगों को खरीद लिया। पंचांग बिके नहीं उसकी पूंजी समाप्त हो गई। वह अत्यंत दुःखी हो गया। इसी प्रकार अन्य सम्प्रदाय के साधु आचारवान् साधुओं की देखादेखी काम करते हैं। पर शुद्ध मान्यता और आचार के बिना कोई काम सिद्ध नहीं होता। १८३. वष्टः कोप्यहिना विषस्य भिषजा मंत्रेण सज्जीकृतः, सज्जस्तत्क्रमयोः प्रणामपुरतोऽवावीत् त्वमेवाऽसुवः। पित्रोर्वत्तमियहिनानि तदिदं मे जीवनं किन्त्वऽदो, नूनं तद् भवतापितं हृदयतो जानामि भाषे स्फुटम् ॥ १८४. तावतो पितरौ तमाहतुरहो त्वं पुत्र दाताऽवयो बन्धुनों व्यतरद् भवान् प्रियतमस्तास्ता भगिन्यो जगुः । तत्कान्ता कमनीयमाख्यदमरीभूतं च चूडावसु, सन्नेपथ्यमिदं च मेऽक्षयतरं सोयं प्रतापस्तव ॥ १८५. व्याजल : सकलाः कलाकुलहृदः स्वाङ्गाः सखायो मधु, क्लुप्तोऽमूल्यमहोपकार उदयावस्माकमाश्चर्यकृत् । किन्त्वेषोपकृतियनात्मिकतया स्पष्टव सांसारिकी, मोहोद्दीपनदीपिका बहुमुखी स्वादर्शविप्लाविनी ॥ १५६. मुक्तः कोऽपि भुजङ्गमेन विपिने साधून विलोक्याऽह तं, बाङ् मां निविषमातनुध्वमृषयः ! संसिद्धमंत्रादिकः । सद्भिः सोऽभिहितस्तदुक्तविषयज्ञाः किन्स्वऽकल्पा हि नः, तवेदयतोषधं तदपि नो कल्प्यं सतां जल्पनम् ॥ १८७. सोऽवक् बद्धमुखा मुधैव भुवने चंक्रम्यमाणा क्रिया मात्रा क्वापि च विद्यते यदि न वा युष्मत्सु सन्तोऽवदन् । ईदक सास्ति सतां यतो भवभवे नो पन्नगः खावति, प्रोक्तास्तेन कृपां विधाय विपुलामावेवयन्त्वाशु ताम् ॥ १८८. साकारानशनं कुरुष्व विरतेः श्रुत्वा मुनीनां वचः, शीघ्र तेन तथावृतं यतिवरमन्त्राधिपः शिक्षितः। तच्चित्तं शरणार्पणेन विशवं संरक्षितं तेन स, मृत्वा स्वर्गमगाद् गमिष्यति शिवं मोक्षोपकारो ह्ययम् ॥ (पभिः कलापकम्) १. भिदृ०, २८८। २. क्रियामात्रा-करामात इतिभाषायाम् ।
SR No.006173
Book TitleBhikshu Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorNathmalmuni, Nagrajmuni, Dulahrajmuni
PublisherJain Vishva Bharati
Publication Year1998
Total Pages308
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy