SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ 22 / जयोदय महाकाव्य का समीक्षात्मक अध्ययन फुट नोट 1. श्रीमान् श्रेष्ठिचतुर्भुजः स सुषुवे भूरामलोपाह्वयं, वाणीभुषणमस्त्रियंघृतवरीदेवी च यं धी च यं । तेनास्मिन्नुदिते जयोदयनयप्रोद्धारसारात्रिश्रतः, - नानानव्यनिवेदनातिशयवान् सर्गोऽयमादिर्गतः ॥ ज.म.1/114 2. विनमामि तु सन्मतिकमकामं द्यामितकैमहितं जगति तमाम् । गुणिनं ज्ञानानन्दमुदासं रुचां सुचारुं पूर्तिकरं कौ । ज.म. 28/101 3. द्रव्यदेशसमयस्वभावतः पर्ययोऽस्ति निखिलस्य चेत्सतः। ___वृद्धिहानिनियमोऽपि भोजना:न्निसम्भ्रतिमार्गदेशना(?) ॥ ज.म. (प्र.सं.) 2/119 4. ज.म. 1/20 5. ज.म. 1/95 6. वही, 4/16 7. ज.म. 11/87 8. ज.म. 7/53 . 9. ज.म. 7/54 10.ज.म. 5/90 11.वही, 6/89 12. ज.म. 7/73 13.ज.म. 8/21, 22, 23 14.ज.म. 8/49 15. ज.म. 8/89 16.ज.म. 8/47 17.ज.म. 2/120 18. अतिवृष्टिरनावृष्टिर्मुषिका सलभाः सगाः। प्रत्यासन्नाश्च राजानः षडेता ईतयस्मृताः॥ म.स्मृ. 19. दण्डयांस्तु दण्डयेद् दण्डैरदण्डयान् दण्डयेन्नहि । . अदण्डयन् नृपो दण्डयान् न दण्डयांश्चापि दण्डयन् ॥ नृपतिर्वाच्यतां प्राप्य चौरकिल्विषमाप्नुयात् ॥ का.पु. 20. ज.म. 3/1 21.ज.म. 2/87 22.वही, 2/109 - 23.ज.म. 11/95 24. ज.म. 26/80 25.ज.म. 26/82 26.ज.म. 26/83, 84 27. ज.म. 26/85 28.ज.म. 26/86 29.ज.म. 26/87 30.वही, 26/88 31. वही. 26/99 32.ज.म. 26/90 33.वही, 26/91 34. अष्टादशनिमेषास्तु काष्ठा त्रिशत्तु ताः कला । तास्तु त्रिंशत्शणस्तेतु मुहूर्तो द्वादशस्त्रियाम् ॥ ते तु त्रिशंदहोरात्रः पक्षस्ते दशपंच च । • पक्षौ पूर्वापरौ शुक्लकृष्णौ मासस्तु तावुभौ ॥ द्वौ-द्वौ मार्गदिमासौ स्यादृतुस्तैश्यनंत्रित्रिः । अयने द्वे गति रुदग्दक्षिणर्कस्य वत्सरः ॥ - अ.को 1/4/11, 12, 13 35. ज.म. 26/92 3 6.ज.म. 26/93 37. ज.म. 26/94 38.वही, 26/95 39. ज.म. 26/96 4 0.वही, 26/97 4 1. ज.म. 26/98 42.वही, 26/99 43. ज.म. 26/100 44.वही, 26/101 000
SR No.006171
Book TitleJayoday Mahakavya Ka Samikshatmak Adhyayan
Original Sutra AuthorN/A
AuthorKailash Pandey
PublisherGyansagar Vagarth Vimarsh Kendra
Publication Year1996
Total Pages270
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy