SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ पंचम अध्याय / 133 (4) तर्कन्यामूलक दो अलङ्कार-44 काव्यलिङ्ग, 45-अनुमान । (5) वाक्य न्याय मूलक आठ अलङ्कार-46 यथासंख्य, 47-पर्याय, 48-परिवृत्ति, 49-परिसंख्या, 50-अर्थापत्ति, 51-विकल्प, 52-समुच्चक्य, 53-समाधि । (6) लोकन्यायमूलक सात अलङ्कार-54-प्रत्यनीक, 55-प्रतीप, 56-मीलित 57-सामान्य, 58 तद्गुण, 59-अतद्गुण, 60-उत्तर । (7) गूढार्थमूलक सात अलङ्कार-61-सूक्ष्म,62-व्यायोक्ति,63-वक्रोक्ति,64-स्वाभावोक्ति,65 भाविक, 66-संसृष्टि 67-सङ्कर । 45. उपमानोपमेयत्वमेकस्यैव त्वनन्वयः । - सा. द. 10/26 उत्त. 46. ज. म. 3/66 47. सदृशानुभवाद्वस्तुस्मृतिः स्मरणमुच्यते । - साद. 10/27 उत्त. 48. ज. म. 13/93 49. रूपकं रूपितारोपाद्वि (पो वि) षये निरपह्नवे । तत्परम्परितं साङ्ग निरङ्गमिति च त्रिधा ।। _ - सा.द. 10/28 50. ज. म. 6/108. 51.ज. म. 8/9 52.ज. म. 8/42, 43 53. सन्देहः प्रकृतेऽन्यस्य संशयः प्रतिभोत्थितः । शुद्धो निश्चय गर्भोऽसौ निश्चयान्त इति त्रिधा। __ - सा. द. 10/35 कापू. 36 का पू. 54.ज. म. 10/33 55. साम्यादतस्मिंस्तबुद्धिर्भ्रान्तिमान् प्रतिभोत्थितः। - सा. द. 10/36 उत्त. 56. ज. म. 8/8 57.ज. म. 13/63 58. क्वचिद्भेदाद् ग्रहीतॄणां विषयाणां तथा क्वचित् । ___एकस्यानेकधोल्लेखो यः स उल्लेख उच्येत ॥ ___ - सा. दा. 10/37 59. ज. म. 3/ 3 6 0.ज. म. 7/103 61. प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपङ्गतिः । गोपनीयं कमप्यर्थं द्योतयित्वा कथञ्चन ॥ यदि श्लेषेणान्यथा वान्यथयेत्साप्यपह्नतिः । - सा. द. 10/38, 39 पू. . 62. ज. म.13/48 64. संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् । - का. प्र. द. उ. का. 92 65. भवेत्संभावनोत्प्रेक्षा प्रकृतस्य परात्मना । वाच्या प्रतीयमाना सा प्रथमं द्विविधा मता ॥ वाच्येवादिप्रयोगे स्यादप्रयोगे परा पुनः । जातिर्गुणः क्रिया द्रव्यं यदुत्प्रेक्ष्यं द्वयोरपि ॥ तदष्टधापि प्रत्येकं भावाभावाभिमानतः । गुणक्रियास्वरूपत्वान्निमित्तस्य पुनश्चताः ॥ द्वात्रिंशद्विधतां यान्ति । ___ - सा. द. 10/40, 41, 42, 43 का एक पद 66. ज. म. 8/38 67.ज. म. 8/39 68. सिद्धत्वेऽध्यवसायस्यातिशयोक्तिर्निगद्यते ।भेदेऽप्यभेदः समबन्धेऽसम्बन्धस्त द्विपर्ययौ । पौर्वापर्यात्यवः कार्य हेत्वोः सा पंचधा ततः ॥ - सा. द. 10/46, 47 पू. 63.ज.म. 13/89
SR No.006171
Book TitleJayoday Mahakavya Ka Samikshatmak Adhyayan
Original Sutra AuthorN/A
AuthorKailash Pandey
PublisherGyansagar Vagarth Vimarsh Kendra
Publication Year1996
Total Pages270
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy