SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ 92 / जयोदय महाकाव्य का समीक्षात्मक अध्ययन 15. विशेषादाभिमुख्येन चरणाद्वयभिचारिणः । स्थायिन्युन्मननिर्मग्नास्त्रयस्त्रिंशच्च तद्भिदाः ॥ निर्वेदावेगदैन्यश्रममदजडता औग्रमोहौ विबोधः स्वप्नापस्पारगर्वा मरणमलसतामर्षनिद्रावहित्थाः । औत्सुक्योन्मादशङ्काः स्मृतिमतिसहिता व्याधिसंत्रासलज्जा, हर्षासूयाविषादाः सधृतिचपलता ग्लानिचिन्तावितर्काः ॥ 16. रत्यादयोऽप्यनियते रसे स्युर्व्यभिचारिणः । 17. रतिर्हासश्च शोधेकश्च क्रोधोत्साहो भयं तथा । जुगुप्सा विस्मयश्चेत्थमष्टौ प्रोक्ताः शमोऽपि च ॥ 18. निर्वेदस्थायिभावोऽस्ति शान्तोऽपि नवमोरसः । - सा.द. 3/140-41 सा.द. 3/172 - - सा.द. 3/175 का. प्र.च. 35/47 19. रुद्रट काव्या. 7/38-40 20. स्फुटं चमत्कारितया वत्सलं च रसं विदुः । स्थायी वत्सलतास्नेहः पुत्राद्यालम्बनं मतम् ॥ सा.द. 3/251 21. न यत्र दुःखं न सुखो न चिन्ता न द्वेष रागो न काचिन्द्रच्छी । रसस्तु शान्त: कथितो मुनीन्द्रैः सर्वेषु भावेषु शमप्रधानः । दशरूपक चतुर्थ प्रकाश पृष्ठ 260 22. आद्यः करुण बीभत्सरौद्रवीरभयानकैः ॥ भयानकेन करुणेनापि हास्यो विरोधभाक् । करुणो हास्यशृङ्गाररसाभ्यामपि तादृशः ॥ रौद्रस्तु हास्य शृङ्गारभयानकरसैरपि । भयानकेन शान्तेन तथा वीररसः स्मृतः ॥ शृङ्गारवीररौद्राख्यहास्यशान्तैर्भयानकः । शान्तस्तु वीरशृङ्गाररौद्रहास्य भयानकैः ॥ शृङ्गारेण तु बीभत्स इत्याख्याता विरोधिता।। - सा.द.3/254-258 1 - का. प्र. पृष्ठ 123 23. अपस्तु अभिलाषविरहेर्ष्याप्रवासशाप हेतुक इति पंचविधः । 24. शृङ्गं मन्मथोद्भेदस्तदागमन हेतुकः । उत्त्मप्रकृतिप्रायो रसः शृङ्गार इष्यते ॥ परोढां वर्जयित्वा तु वेश्यां चाननुरागिणीम् । आलम्बनं नायिकाः स्युर्दक्षिणाद्याश्च नायका । चन्द्रचन्दनरोलम्बरु ताद्युद्दीपनं मतम् । भ्रूविक्षेपकटाक्षादिरनुभावः प्रकीर्तितः ॥ स्थायीभावोरतिः श्यामवर्णोऽयं विष्णुदैवतः ॥ विप्रलम्भोऽथ संभोग इत्येष द्विविधो मतः ॥ सा.द. 3 / 183, 84, 85, 86 25. यूनोरेकतरस्मिन्गतवति लोकान्तरं पुनरलभ्ये । विमानायते यदैकस्तदा भवेत् करुणविप्रलम्भाख्यः । सा.द. 3/209 26. विकृताकारवाग्वेषचेष्टादे: कुहकाद्भवेत् । हास्यो हासस्थायिभावः श्वेतः प्रथमदैवतः ॥ विकृताकारवाक्चेष्टं यमालोक्य हसेज्जनः । तमत्रालम्बनं प्राहुस्तच्चेष्टोद्दीपनं मतम् ॥ अनुभावोऽक्षिसङ्कोच वदनस्मेरतादयः । निद्रालस्यावहित्थाद्या अत्र स्युर्व्यभिचारिणः ॥ ज्येष्ठानां स्मितहसिते मध्यानां विहसितावहसिते च । नीचानाम पहसितं तथातिहसितं तदेष षङ्भेदः || ईषद्विकासिनयनं स्मितं स्यात् स्पन्दिताधरम् । -
SR No.006171
Book TitleJayoday Mahakavya Ka Samikshatmak Adhyayan
Original Sutra AuthorN/A
AuthorKailash Pandey
PublisherGyansagar Vagarth Vimarsh Kendra
Publication Year1996
Total Pages270
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy