________________
२३४
माघ :
जैन संस्कृत महाकाव्य
कौबेरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरिवावतीर्णः । अपेतयुद्धाभिनिवेशसौम्यो हरिर्हरिप्रस्थमथ प्रतस्थे ॥ ३.१
मेघविजय :
कौ बेरदिग्भागमपास्यमा र्गमागस्त्यमुष्णांशुरिवावतीर्णः । अपेतयुद्धाभिनि वेशसौम्यो हरिहरिप्रस्थमथ प्रतस्थे ॥ ३.१ 'बेरदिग्भागम्' उश्च आ च वा ताभ्यां युक्ता इश्च लश्च दश्च इलदा: ते सन्ति अस्मिन् इति [ वा + इलद + इन् - वेलदी] वेलदी स चासो ग् गकार:, तेन भाति ईदृश: अ: अकारः तत् गच्छति प्राप्नोति तत् वेलदिग्भागम् - इलादुगंम् -- इत्यर्थः । पुनः किंभूतम् ? 'गंम्' रं रकारं गच्छति प्राप्नोति गंम् - इला दुर्गं नाम्ना प्रतीतम् । 'अपास्मा' अम् अर्हन्तं सिद्धं पाति रक्षति - अप: आस्यमा मुखचन्द्रो यस्य । मास् सकारान्तःचन्द्रवाची । अपेतयुद् अश्च पा च अपौ तयो: ई: लक्ष्मीः यस्य ईदृक् तः तकारः तेन योति मिश्रीभवति-अपेयुत् । 'धाभिनि' न विद्यते भीः यस्य अभिः स चासो नीः नायक:: धो धनदः - तद्वद् अभिनीर्यत्र तद् धाभिनि हरिप्रस्थम् । 'वेशसौम्यो' वा अथवा ईशश्चासो सौम्यश्च । पक्षे 'बेरदिग्भागम्' बेरं शरीरं तस्य दिग् देशः जन्मभूमिः तत्र भान्ति ईदृशा अगाः पर्वतास्तरवो वा यत्र । 'आगस्त्यम्' आग: अपराधः अन्यायः त्यजति इति 'ड' प्रत्यये आगस्त्यम् । सौम्यः हरिः मुनीन्द्रः हरिप्रस्थं पर्वततटं प्रति प्रतस्थे ।
,
मेघविजय ने शिशुपालवध के समस्यापदों का नवीन पदच्छेद के बिना भी प्रासंगिक भिन्नार्थ करके पाठक को चमत्कृत किया है। इसके लिये उसने कहीं समस्या के पद / पदों का स्वरचित विशेष्य पद / पदों के विशेषण के रूप में अन्वय किया है, कहीं उनका विचित्र पदच्छेद किया है और कहीं पदों के अज्ञात अथवा अप्रचलित अर्थ . के द्वारा नवार्थ ग्रहण किया है । कतिपय उदाहरणों से तथ्य की पुष्टि होगी ।
१. ननाम वामां समवेक्ष्य यं श्रितं हिरण्यगर्भागभुवं मुनि हरिः । १.१ हिरण्यवत् समुज्ज्वला गर्भागम् गर्भाशयस्थानं यस्याः ताम्-ईदृशी वामां मातरं श्रितम् आश्वितं यं पार्श्वजिनं मुनिं समवेक्ष्य हरि इन्द्रः ननाम इति ।
२. न चास्त्यमुष्या नगरीति मे ऽकरोत् गुरुस्तवैवागम एष धृष्टताम् । १.३१ अमुष्याः पुर्या: गुरुस्तवा अधिकवर्णनयोग्या नगरी नास्ति इति आगम: सिद्धान्तः धृष्टताम् अकरोत् ।
३. उत्कन्धरं दारुक इत्युवाच । ४.२४
दारूण के मस्तके यस्य स भारवाही संघसारथिर्वा ।
४. तदभिनन्दनमाशु रजः कर्णेदिवि तता ततान शुकावली: । ६.६३
तस्य आषाढस्य अभिनन्दनं वर्धापनम् । शुकावलिः शिरीषपुष्पराजिः । 'शुकं ग्रन्थिपर्णेरलू - शिरीषपुष्पयो:' इति अनेकार्थः ।