SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ पाइयपच्चूसो इणं य आलोइय सा णि तणुं, णहेण सिग्धं करिऊण विक्खयं । समुद्दलित्ता वसणं य सा णिअं, कुणेइ सद य इणं य उच्चअं ॥२५ ।। दुआरवालो ! अहुणा करेसि किं, समागओ को उअ° मे णियेयणे । रवं य इत्थं सुणिऊण ताअ सों, पलायमाणो तुरिअं समागओ ॥२६ ।। दुअं य घेत्तूण तयाणि तक्कर, करेसु दाऊण य तस्स बंधणं । पयाइ णेऊण जया य बाहिरं, तयाणि भूवो य करेइ इंगियं ॥२७॥ ण देज्ज एअं किर गाढबंधणं, पगे य आणेसु महं य सम्मुहे । णिवस्स इत्थं लहिऊण इंगियं, गओ स कायव्वपरायणो तया ॥२८॥ (जुग्ग) जया य थेणेण समं य भासणं, करेइ राणी य तयाणि भूहवो । हठा समागम्म सुणेइ विम्हिओ, समं य वत्तं किर गुत्तरूवओ ॥२९॥ णियेहि णेत्तेहि तया विसेसओ, णिवेण राणीअ कयं णिहालियं । अओ मणो से करिउं य उच्छुओ, इमीण णायं उइयं य सत्तरं ॥३०॥ जया य बीओ दिवहम्मि १ तक्कर, दुवारवालो गहिउं समागओ । तयाणि पच्छेइ णिवो य तक्कर, णिसाअ राणीअ समं य किं कडं ॥३१ ॥ णिसम्म वाणिं णिवइस्स तक्करो, लवेइ तच्चं घडणं समं तया । वयं सुणेऊण फुडं य से तया, भणेइ भूवो य पुणो य तं इणं ॥३२॥ महं पसाये सयरा य णो गई, तहिं वि राणीअ य अंतिये सया । कये जणाणं भुवणम्मि दुक्करा, गओ तुमं तत्थ अओ सि साहसी ॥३३॥ अओ य राणिं अहणा य देमि ते, इमं य दट्ठण तुहं य साहसं । णिवस्स वाणि सुणिऊण तक्खणं, कहेइ इत्थं परिपंथिओ य सो ॥३४॥ महं सवित्ती सरिसा य विज्जए, भवस्स कंता अहणा य भूहरो ! । अओ य णेउं ण कयाइ पक्कलो २, पुणो वि इत्थं ण लवेज्ज मं भवं ॥३५॥ गिरं इमं से सुणिऊण भूहवो, भणेइ वत्तं परिवट्टिऊण तं । महं य राणीअ समं तुम सुवे, कुणीअ दुटुं ववहारमओ तुमे ॥३६ ॥ (८) उद्दालियं अछिन्न (फाड़ा हुआ) पाइयलच्छी नाममाला-५०० । (९) उच्चैः (उच्चैर्नीचैस्यअ:-प्रा.व्या. ८/१/१५४)। (१०) उअ पश्य (प्रा.व्या. ८/२/२११) । (११) दिवसे (दिवसे स:-प्रा.व्या.८/१/२६३)। (१२) समर्थ:-(पाइयलच्छी नाममाला-५२) । (१३) त्वम् । (१४) त्वाम् ।
SR No.006164
Book TitlePaia Pacchuso
Original Sutra AuthorN/A
AuthorVimalmuni
PublisherJain Vishva Bharati
Publication Year1996
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy