SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ पाइयपच्चूसो सरूवमेयं भुवणस्स अब्भुअं, परेसु सत्तो हुविऊण मावो । महेइ' सिग्घं चइउं णिअं पियं, ण विस्सासपत्तं इह को वि विज्जए ॥१३॥ ५५ णिसम्म राणीअ य ताअ भारई, इमं फुडं कामपरायणं तया । समागयं से तइयं वयं दुअं, सईअ सो णं य करेइ चिंतणं ॥ १४॥ दुवे वया जे पुरिमं य पालिया, मए य लाहो किर तस्स अकप्पिओ । तयाणि लद्धो अहुणा वि भावओ, वयं य पालेज्ज तइयं वि णिच्छियं ॥ १५ ॥ वाणुसारं इमिआ य संपयं, महं य माया - सरिसा य विज । कहं तयाणि उररीकुणेज्ज हं, इणं इमाए अहुणा णिवेयणं ॥ १६ ॥ वयं इमाए जइ णो य संपयं, उरीकरिस्सं य तयाणि णिच्छियं । इमा य देइस्सइ मज्झ ताडणं, चयई काउं बलवं य किं यणो ॥ १७ ॥ मईअ दंडं जइ देज्ज संपयं, इत्थं य आलोइअ तेण साहिअं, सोऊण इत्थं वयणं य से तया, उरीकरिस्सेसि जया णो वयं विचिंतियं किं हिअयम्मि संपयं, णिवस्स कंताअ णिसम्म णं वयं, मणम्मि भीइं अण किंचि गओ सो कहे राणि तुरिअं य णिब्भयं वयस्स रक्खं करिउं य तप्परो ॥२१॥ परं अहं दंडभया य, लोहओ, वयं चइस्सामि णिअं कयाइ णो । समं य देज्जा अहवा णिअं धणं ॥१८॥ वयं य णाई पडिजाणिहामि ते । कहेइ कोवं लहिऊण माणसे ॥१९॥ समागमिस्सेइ तयाणि किं फलं अओ वियारेज्ज पुणो वि किंचि तुं । ॥ २० ॥ । परं हुविस्सं किर किं य मच्चुणो, इयाणि दंडं अहुणा य णिच्छियं । तमेव अंगीकुणिउं य पच्चलो, वयस्स भंगं करिउं ण संपयं ॥ २२ ॥ अओ जहेच्छं अहुणा करेज्ज तुं परं समत्थो ण वयं य मणिउं । फुडं वयं तस्स णिसम्म णं तया, णिवस्स कंता कुविआ य माणसे ॥ २३ ॥ इस दुस्स इयाणि सत्तरं, मए य देयं परं य ताडणं । उवेक्खिआ . हं य अणेण संपयं वयं मयं णो य अणेण मामगं ॥२४॥ (५) कांक्षति । (७) प्रतिज्ञास्यामि स्वीकरिष्यामि इत्यर्थः । (६) शक्नोति ।
SR No.006164
Book TitlePaia Pacchuso
Original Sutra AuthorN/A
AuthorVimalmuni
PublisherJain Vishva Bharati
Publication Year1996
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy