SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ पाइयपच्चूसो पंचमो सग्गो अंसुकरेहि तत्तं य, संतं काउं वसुंधरं । आगओ वरिसा - कालो, माणवाणं मुयप्पयो ॥१॥ सुक्का णई तडागा य, काउं जलमया दुअं । आगओ वरिसा-कालो, मोराणां य मुयप्पयो ॥२॥ सुक्का भूमीउ धारेउं, हरियवसणं बहुं । आगओ वरिसा - कालो, किसगाणं मुयप्पयो ॥३॥ अहेसि' वरिसा-काले, णिच्छियं णराण कये । बाहा रायपहाभावे, गमणागमणे पुरा ॥४॥ समागच्छन्ति मग्गम्मि, तडागा सरिया य जा ।। णीरेण होति पुण्णा ता, जओ हवंति दुत्तरा ॥५॥ अओ तस्सि य कालम्मि, वरिसा-परिमं णरा ।। काहीअ णिअगं जत्तं, पच्छा णाई दुहावहा ॥६॥ साहुणो पावसं काउं, वरिसा-पुरिमं तया । गच्छेति णिच्छियं ठाणं, बाहा काइ हुवेज्ज ण ॥७॥ तम्मि कालम्मि गच्छेइ, चंदजसो मुणीवई । ससीसो पावसं काउं, कम्मि ठाणम्मि णिच्छिये ॥८॥ गंतुं य णिच्छिये ठाणे, वरिसा-पुरिमं किर । तेसिं माणसिया कंखा, कंखेइ अवरं विही ॥९॥ वरिसा पउरा जाया, पहम्मि सिं अचिंतिया । पोम्मायरा णई सव्वा, जाया जलमया तया ॥१०॥ सक्कभूमीअ सिग्घं य, पयाया हरियंकुरा । आगया सम्मुहे णेसि- मकप्पिया ठिई तया ॥११॥ (१) छन्द-अनुष्टुप् । (३) अकार्षुः । (२) आसीत् । (४) तेषां ।
SR No.006164
Book TitlePaia Pacchuso
Original Sutra AuthorN/A
AuthorVimalmuni
PublisherJain Vishva Bharati
Publication Year1996
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy