SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ पाइयपच्चूसो पुच्छेइ चित्तं णिवई सचित्तं, जडा इमे के इहई करेंति । साहेइ चित्तो वसुहावनं य, इमे मुणी णाणमया य संति ॥१३॥ मण्णेति जीवं य सरीरभिन्नं, सुरालयं ते णिरयालयं य 1 सोऊण भूवो य इमं य वत्तं, णिअस्स सिद्धंतविलोमरूवं ॥ १४ ॥ साहेइ चित्तं सविहं य तेसिं, गमेज्ज चच्चं कुणिहामि तेण । जीवो कहिं दिस्सइ कार्यभन्ने, सुरालयो णो णिरयं य णाई ॥ १५ ॥ ऊण भूवं य समागमेइ, तयाणि चित्तो इर केसपासे । पुच्छेइ केसि णिवई य जीवं, सरीरभिन्नं य मुणेसि किं तुं सोऊण भूवस्स इणं य पण्हं, कहेइ केसी विजयं विणा तुं पुच्छेइ पण्हं य अओ य तुज्झ, ण विज्जए पुच्छणजुग्गया य दट्ठूण अम्हं हिअयम्मि तुज्झं, समागयं किं णणु चितणं णं के संति मूढा य जडा इमे य, कुणेंति खाएंति इहं य किं य सोऊण इत्थं णिअगुत्तभावा, तयाणि साहेइ णिवो पएसी मज्झं विआरा य कहं य णाया, तुमाइ चित्तं हिअयम्मि मज्झ ॥१६॥ । ९३ किं किं वि णाणं य विसिट्ठरूवं, तुहं समीवं अहुणा य अस्थि मज्झं य भावा य सुगुत्तरूवा, जओ य णाया तुमए इयाणि सोऊण भूवस्स इमं य वाणि, कहेइ केसी विसि मज्झं समीवे चउरो य णाणा, मई सुयोही मणपज्जवो य सोऊण भूवो पिसुणेइ केसि, तणू य अप्पाउ य अस्थि भिन्ना इत्थं भयं किं य भवाण अत्थि, समत्थि ' चे मज्झ सुणेज्ज वत्तं पयाण दाही सययं दुहं सो । ॥१७॥ । ॥ १८ ॥ । ॥ १९॥ (४) साश्चर्यम् (५) समस्ति (६) अदात् I ॥ २० ॥ । मे अज्ज आसि अहम्मिओ य, लद्धूण कालं णिरयं गओ सो, मयाणुरूवं य भवाण इहि ॥ २३ ॥ कंतो अहं तस्स सया य आसि, इहं समागम्म कहेज्ज इत्थं । पावं कडं हन्दि बहुं ममाइ, अओ गओ हं णिरयं इयाणि ॥२४॥ पावं तुमं णत्तुअ ! णो कुणेज्जा, तयाणि मण्णेज्ज मयं भवाणं । णाई परं अत्थ समागओ सो, अओ विआरं सुदिनं य मज्झं ॥ २५ ॥ अप्पा सरीराउ ण अत्थि भिन्नो, कहेंति भिन्नं विलसंति मूढा । सोऊण भूवस्स इणं विआरं, चवेइ केसी य विबोहिउं णं ॥ २६ ॥ (तीहिं विसेसगं) ॥२१॥ । ॥ २२ ॥
SR No.006164
Book TitlePaia Pacchuso
Original Sutra AuthorN/A
AuthorVimalmuni
PublisherJain Vishva Bharati
Publication Year1996
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy