SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ४२ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६७३ पदस्थस्य सुपः सुर्वक्तव्यः' ( वा ४७०० ) श्रन्योन्यं विप्रा नमन्ति । अन्योन्यौ । अन्योन्यान् । अन्योन्येन कृतम् । अन्योन्यस्मै दत्तमित्यादि । 'अन्योन्येषां पुष्करैरामृशन्तः' इति माघः । एवं परस्परम् । अत्र कस्कादित्वाद्विसर्गस्य सः । इतरेतरम् । इतरेतरेणेत्यादि । 'स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्लेराम्भावो वा वक्तव्यः' (वा ४७०१) श्रन्योन्याम्, अन्योन्यम् । परस्पराम्, परस्परम् । इतरेतराम्, द्वित्वम्, बहुलग्रहणादिति स्थितिः । असमासवद्भाव इति । इदमन्यपरशब्दयोरेव । इतरशब्दस्य समासवत्त्वस्यैवोक्तत्वात् । सुपः सुरिति । सुबिति प्रत्याहारः। सप्तानामपि विभक्तीनां पूर्वपदस्थानां प्रथमैकवचनं सु इत्यादेशो वाच्य इत्यर्थः । इदं द्वित्वादिविधानं प्रथमैकवचनमात्रविषयमिति केचित् । तदेतद्भाष्यविरुद्धम्, भाष्ये द्वितीयादिविभक्तेरुदाहृतत्वादित्यभिप्रेत्य द्वितीयादिविभक्ती रुदाहरति अन्योन्यं विप्रा नमन्तीत्यादि । इह अन्यम् अन्य इत्यादीनां द्वित्वे पूर्ववत्सुपः सुः । प्रथमैकवचनस्यैवेदं द्वित्वादीत्येतद् न कविसंमतमित्याह अन्योन्येषामित्यादि माघ इत्यन्तम् । परस्परमित्यत्र विसर्गस्य सत्त्वापवादमुपध्मानीयमाशङ्कय ह कस्कादित्वादित्यादि । इतरेतरमिति । इतर इतरावित्यादीनां द्वित्वे समासवत्त्वात् सुपोर्लुकि समुदायात् पुनः सुबुत्पत्तिरिति भावः । स्त्रीनपुंसकयोरिति । स्त्रीनपुंसकयोर्विद्यमानानाम् अन्यपरेतरपदानां कर्मव्यतिहारे द्वित्वे उत्तरपदस्थविभक्तेः आम् इत्यादेशो बहुलं वक्तव्य इत्यर्थः । अन्योन्यामित्यादि । अन्योन्याम् अन्योन्यं वा इमे ब्राह्मण्यौ कुले वा भोजयतः, परस्परां परस्परं वा इमे ब्राह्मण्यौ कुले वा भोजयतः, इतरेतराम् इतरेतरं वा इमे ब्राह्मरायौ कुले वा भोजयत इत्यन्वयः । तत्र अन्यामित्यस्य द्वित्वे दलद्वये टाबभाव इति वक्ष्यमाणतया पुंवत्त्वात् टापो निवृत्तौ समासवत्त्वाभावात्सुपोर लुकि पूर्वपदस्थविभक्तेः सुभावे रुत्वे 'अतो रोरप्लुतात् -' इत्युत्वे सुपः सुर्वक्तव्य इति । श्रत्र कैश्चिदुक्तं द्वितीयादीनामेवेदं स्वादेशविधानम् । अतएवोत्तरदलेsपि द्वितीयादय एव न तु प्रथमा, तत्राप्येकवचनमेव न तु वचनान्तरमिति । तदपाणिनीयम् भाष्यादावनुक्तत्वात् । तदेतद्ध्वनयन् वचनान्तरमुदाहरति अन्योन्यावन्योन्यानिति । माघ इति । स च भाष्यानुगुण एवेति भावः । एतेनार्वाचीनमतं कवयोऽपि नाद्रियन्त इत्युक्तं भवति । भारविश्वाह 'क्षितिनभः सुरलोकनिवासिभिः कृतनिकेतमदृष्टपरस्परैः' इति । अत्रादृष्टः परस्परो यैरिति विग्रहः । यदि तु द्वितीयादीनामेव स्वादेशविधानं न तु प्रथमायाः, तर्ह्ययं प्रयोगो न सिध्यदिति दिक् । अन्योन्यमिति । न चात्र आमभावेऽपि टाप् स्यादिति शङ्कम्, 'बहुलग्रहणााबभावः' इत्यनुपदमेव बक्ष्यमाणत्वात् । स्त्रीनपुंस 2
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy