________________
लघु शांति स्तव सूत्र
सर्वदुरितौघनाशन- कराय सर्वाशिवप्रशमनाय । दुष्टग्रह - भूत-पिशाच - शाकिनीनां प्रमथनाय ॥ ५ ॥
५९
यस्येति नाममन्त्र-प्रधानवाक्योपयोगकृततोषा । विजया कुरुते जनहितमिति च नुता नमत तं शान्तिम् ।।६।।
भवतु नमस्ते भगवति ! विजये सुजये परापरैरजिते । अपराजिते ! जगत्यां जयतीति जयावहे भवति ।।७।। सर्वस्यापि च सङ्घस्य, भद्रकल्याणमङ्गलप्रददे । साधूनां च सदा शिव - सुतुष्टि - पुष्टिप्रदे ! जीयाः । । ८ । । भव्यानां कृतसिद्धे, निर्वृतिनिर्वाणजननि ! सत्त्वानाम् । अभयप्रदाननिरते, नमोऽस्तु स्वस्तिप्रदे तुभ्यम् ।।९।। भक्तानां जन्तूनां शुभावहे ! नित्यमुद्यते ! देवि ! सम्यग्दृष्टीनां धृति-रति-मति - बुद्धिप्रदानाय ।।१०।। जिनशासननिरतानां, शान्तिनतानां च जगति जनतानाम् । श्री सम्पत्कीर्तियशोवर्द्धनि । जय देवि विजयस्व । । ११ । । सलिलानलविषविषधर - दुष्टग्रहराजरोगरणभयतः । राक्षसरिपुगणमारी-चौरेतिश्वापदादिभ्यः । । १२ ।।
अथ रक्ष रक्ष सुशिवं, कुरु कुरु शान्तिं च कुरु कुरु सदेति । तुष्टिं कुरु कुरु पुष्टिं कुरु कुरु स्वस्तिं च कुरु कुरु त्वम् ।। १३ ।। भगवति ! गुणवति ! शिवशान्ति - तुष्टि - पुष्टि - स्वस्तीह कुरु कुरुजनानाम् । ओमिति नमो नमो ह्राँ ह्रीँ हूँ ह्रः यः क्षः ह्रीं फूट् फूट् स्वाहा ।। १४ । ।