________________
प्रभावकचरिते
554
15
भवादृशः पृथिव्यां चेन्नाथोऽपूर्वपितृप्रभुःन स्वाल्लोकद्वयापायसंहा प्राणभृद्गणे ॥७९५ ॥-युग्मम् । अवन्धं वन्द्यमानेन मां निस्तारयितुं त्वया । पुपूरे समसंवेगवासना सङ्गमोचिनी॥ ७९६ ।। नि गृहस्थैर्यतिभिरभियुक्तोऽपि' जीवितुम् । लीवो व्रतस्य कष्टानि न सोढा प्रायमासदम् ॥ ७९७ ।। उवाच भूपतिर्धीमन् ! मुनीशः कस्त्वया समः । निमित्तादेकतस्त्यक्तसङ्गः प्रत्येकबुद्धवत् ॥ ७९८॥ तीर्थकदर्शनाधारं प्रणामं मे स्वभावजम् । मानयन्नुपकाराय कृतज्ञमुकुटायसे ।। ७९५ ।। ममाथ वन्दनामात्रार्जितमप्यप्रतीच्छया । अदित्सन सुकृतं संविभागार्ह मां न मन्यसे ॥ ८००॥ उदरंभरिता युक्ता सतां नैतदिति ब्रुवन् । तद्वचोऽवसरादानात् प्रणनाम बलादुपि ॥ ८०१॥ अथाहानशनी धन्यो देशः पुण्यश्रियः प्रजाः । क्षाल्यते यत्र पङ्कस्त्वदर्शनामृतवृष्टिभिः ॥ ८०२ ॥
श्रुत्वेत्यानन्दसम्भेदगद्गदाक्षः क्षमापतिः। प्रभोः श्रीहेमचन्द्रस्य गत्वा वृत्तमथावदत् ॥ ८०३ ॥ 10 युष्माभिरुपदिष्टानां नियमानां प्रपालना । प्रभो! कामदुधैवेयं समस्तहृदभीष्टदा ।। ८०४॥
अवोचन गुरवः पुण्यदशेयं तव जाप्रती। प्रकाशयति वस्तूनि गुरुभक्त्यर्चिरर्चिता ।। ८०५ ॥
एवं कृतार्थयन् जन्म सप्तक्षेत्र्यां धनं वपन् । चक्के संप्रतिवज्जैनभवनैर्मण्डितां महीम् ।। ८०६ ॥ ६२९. श्रीशलाकानृणां वृत्तं खोपलं प्रभवोऽन्यदा । व्याचख्युनृपतेर्धर्मस्थिरीकरणहेतवे । ८०७ ।।
श्रीमहावीरवृत्तं च व्याख्यान्तः सूरयोऽन्यदा । देवाधिदेवसम्बन्धं व्याचस्युर्भूपतेः पुरः ॥ ८०८॥ . यथा प्रभावती देवी भूपालोदयनप्रिया । श्रीचेटकावनीपालपुत्री तस्या यथा पुरा ॥ ८०९ वारिधी व्यन्तरः कश्चिद् यानपात्रं महालयम् । स्तम्भयित्वाऽपैयच्छ्राद्धस्याद्ध संपुटं दृढम् (?)*॥८१०॥ एनं देवाधिदेवं य उपलक्षयिता प्रभुम् । स प्रकाशयिता' नान्य' इत्युक्त्वाऽसौ तिरोदधे ॥ ८११॥ परे वीतभये यानपात्रे सङ्कटिते यथा । अन्यैर्नोद्घाटितं देव्या वीराख्यायाः प्रकाशितम ॥१२॥ यथा प्रद्योतराजस्य हस्तं सा प्रतिमा गता। दास्या तत् प्रतिबिम्बं च मुक्तं पश्चात् पुरे यथा॥८१३।। ग्रन्थगौरवभीत्या च न तथा वर्णिता कथा। श्रीवीरचरिताज्ज्ञेया तस्यां श्रुतिसकौतुकैः।-षद्भिःकुलकम्। तां श्रुत्वा भूपतिः कल्पहस्तानिपुणधीरसौ। प्रेष्य वीतभये शून्येऽचीखनत् तद्भवं क्षणात् ॥ ८१५ ॥ 'राजमन्दिरमालोक्य भुवोऽन्तस्तेऽतिहर्षतः । देवतावसरस्थानं प्रापुर्बिम्बं तथाईतः ॥ ८१६ ॥ आनीतं च विभो राजधानीमतिशयोत्सवैः । स प्रवेशं दधे तस्य सौधदैवतवेश्मनि ॥ ८१७ ॥ प्रासादः स्फाटिकस्तत्र तद्योग्यः पृथिवीभृता । प्रारेभेऽथ निषिद्धश्च प्रभुभि विवेदिभिः ॥ ८१८ ॥ राजप्रासादमध्ये च नहि देवगृहं भवेत् । इत्यमाज्ञामनुल्लंघ्य न्यवर्त्तत ततो नृपः॥ ८१९ ॥
एकातपत्रतां जैनशासनस्य प्रकाशयन् । मिथ्यात्वशैलवणं श्रीहेमचन्द्रप्रभुर्बभौ ॥ ८२०॥ ३०. तथा लोलार्कचैत्यस्याग्रतः क्षेत्राधिपालये। अपश्यदामिषापूर्ण शरावं तण्डकाधिपः ॥ ८२१ ॥
तेन त्रिलोचनस्येव संहर्तुरनयस्पृशाम् । तत् त्रिलोचननाम्नश्च तलारक्षस्य दर्शितम् ॥ ८२२ ॥ असंख्यजनसञ्चारानुपलब्धपदस्ततः । अन्वेषयन्नुपायं स लेभे मतिमतां वरः ।। ८२३ ॥ कुलालवृन्दमाकार्य प्रत्येकं तदुदैक्षयत् । शरावं घटितं केन पप्रच्छेति कुशाप्रधीः ।। ८२४ ॥ एफस्तेषामभिज्ञाय व्याहरद् घटितं मया । अचीकरच तं लक्षो नडुलेशस्थगीधरः ॥ ८२५ ॥
25
1A N प्राणिभृत् । 2 A मोचिती। 3 N यविभिरेभिर्युक्तोऽपि । 4 N सुकृतं संविभागाई न मन्यसे । 5 N गद्दाख्यः सभापतिः। 6 BN श्राद्धतस्यार्द्ध । * सप्ताक्षरपादोऽयम् AD आदर्शद्वयेऽपि । 7 A प्रकाशयता। 8 B न्यत्य । 90 प्रतिविदक्ष। 10 AD भाववेदिभिः।