________________
551
२२. हेमचन्द्रसूरिचरितम् ।
२०७
श्रुत्वेति सचमत्कारं ययौ भूपः स्वमन्दिरम् । अध्यायद् रजनौ सूरिर्विधिना परमाक्षरम् ॥ ७०५ ॥ तदधिष्ठायकस्तस्यादेशं साक्षाद् ददौ तदा । भाग्यात् कुमारपालस्य शत्रुरस्तंगतोऽद्य सः॥ ७०६ ॥
सप्तमे वासरे चारैररिमृत्योः स वर्द्धितः । नृपोऽवददहो ज्ञानं मद्गुरो परत्र तत् ॥ ७०७ ॥ ६२४. अन्यदाऽलिख्यमाने च स्वगुरुग्रन्थसश्चये । प्राग्रीत्या शास्त्रविस्तारविधये निधये धियाम् ।। ७०८॥
ताडपत्रवटिजज्ञे 'शलभेभ्यो दवेन च । देशान्तरादनायातेस्तैश्चिन्ता भूपतेरभूत् ॥ ७०९ ॥ मद्रोः करणे शक्तिलेखनेऽपि न मे पुनः । शास्त्राणां ब्रीडिता अद्य ततस्ते पूर्वजा मया ॥ ७१० ॥ गत्वारामे निजे तालजाले स्थित्वाऽस्य पूजनम् । गन्धद्रव्यैर्व्यधाद् भूपः सुगन्धकुसुमैस्तथा ॥ ७११ ॥ उवाच 'तृणराज! त्वं पूज्यो ज्ञानोपकारतः । सर्वदर्शनिशास्त्राणामाधारस्त्वं दलैः कलैः ॥ ७१२॥ पुस्तकावस्थितौ चेन्मे भाग्यं जागर्ति निर्भरम् । तदा भवन्तु श्रीतालाः सर्वेऽमी तालभूरुहः ॥ ७१३ ॥ इत्युक्त्वा प्रथितं "मुक्तामाणिक्यैः स्वर्णनिर्मितम् । अवेयकं तरोः स्कन्धे न्यवेशयदशङ्कधीः ॥ ७१४ ।। 10 व्यावृत्य सौधमूर्धानमधितस्थौ नराधिपः । प्रातः प्रावर्द्धयंस्ते चारामपालाः प्रभुं मुदा ॥ ७१५॥ सर्वे श्रीताडतां जग्मुः स्वामिन्नत्र तलद्रुमाः । यथेच्छं लेखकैः शास्त्रसमूहो लिख्यतां ततः ॥ ७१६ ॥ वस्त्राभरणभोज्यादि तेषां सत्पारितोषिकम् । ददावदैन्यदं दानमनादीनवचेतनः ॥ ७१७ ॥ ततः प्रववृते पुस्तकानां लेख्यविधिस्तदा । भूपालयशसां भाग्यसङ्घात इव सङ्गतः ॥ ७१८ ॥
राजा सान्तःपुरो गेहिब्रतं बिभ्रदनिन्दितम् । सम्यग्बभार साम्राज्यं स 'चक्रीव त्रयोदशः ॥ ७१९॥ 15 ६२५. अन्यदा भूपतिं श्रीमदजितस्वामिसंस्तवम् । कुर्वन्तं प्राग् रिपूच्छेदसंकल्पपरिपूरितः ॥ ७२०॥
तत्प्रासादविधानेच्छु प्रभुरादिक्षत स्फुटम् । गिरौ तारङ्गनामाख्येऽनेकसिद्धोन्नतस्थितौ ॥ ७२१ ॥ विहार उचितः श्रीमन्नक्षय्यस्थानवैभवात् । शत्रञ्जयापरामूर्तिगिरिरेषोऽपि मृश्यताम् ॥ २२॥ चतर्विशतिहस्तोचप्रमाणं मन्दिरं ततः । बिम्बं चैकोत्तरशताङ्कलं तस्य न्यधापयत् ॥ ७२३ ॥ अद्यापि त्रिदशनातनरेन्द्रस्तुतिशोभितः । आस्ते सवजनदृश्यः प्रासादो गिरिशेखरः॥ ७२४ ॥
20
२६. आसीदयनस्यापि द्वितीयो नन्दनाग्रणी । अंबडाभिधया श्रीमानमानवपराक्रमः ।। ७२५ ।।
श्रीमत्कुमारपालस्यादेशतो नृपतेरसौ । कुंकणाधिपतेर्मल्लिकार्जुनस्याच्छिनच्छिरः ॥ ७२६ ।। लाटमंडल-भंभेरीसहस्रनवकं तथा । कुंकणा-नंदपद्रं च राष्ट्र पल्लीवनानि च ॥ ७२७॥ भुंक्ते देशानिमान् स्वामिप्रसादान्निजविक्रमात् । 'राज संहार' इत्युमं सान्वयं बिरुदं वहन् ।-युग्मम् । अथ श्रीभृगुकच्छेऽसौ श्रीसुव्रतजिनालयम् । चिरंतनं काष्ठमयं जर्जरं परिदृष्टवान् ॥ ७२९॥ घणोत्कीर्णजरत्काष्ठपतञ्चास्तृतावनिः (नि?)। श्लथायःकीलकभ्रश्यत्पट्टकच्छाद्यकावृतम् ॥ ७३० ॥ अतिवृष्टिगलत्तोयं पतद्भित्तिव्रजं तदा । गर्भागारेऽपि निभ्योतदाशातितजिनेश्वरम् ॥-त्रिभिर्विशेषकम् । पूर्वप्रासादमुत्कील्य स्वस्थानस्थं प्रभुं ततः । प्रक्रान्तजीर्णोद्धारश्च गर्तापूरमचीखनत् ॥ ७३२॥ अत्रान्तरे छले' कस्मिंश्चिदस्मिन् योगिनीगणः । द्वात्रिंशल्लक्षणत्वेनाच्छलयन् श्रीमदम्बडम् ।। ७३३ ॥ सर्वाङ्गीणव्यथाक्रान्तस्ततःप्रभृति रुग्णरुक । अक्षुत्तष्णो विलीनाङ्गः केवलं क्षीयतेतराम् ॥ ७३४॥ पद्मावतीति तन्मात्राऽऽराद्धा पद्मावती सुरी । उपादिशदिदं स्वने शृणु सत्यं वचः सुते ! ॥ ७३५॥ महापीठमिदं विश्वयोगिनीरङ्गसङ्गतेः । तद्स्तं मोचयेन्नान्यो हेमचन्द्रं गुरुं विना ॥ ७३६ ॥
30
1N°गतोद्यमः। 2N शालमेभ्यो। 3 N प्रवणराज। 4N इत्युक्ता । 5 N भुक्ता। 6N चक्री च। 7 N स्थळे । 8N B कवलं।