________________
१८९
533
२२. हेमचन्द्रसूरिचरितम् । आहारं सुदृढं पुनर्वलकर ये भुञ्जते मानवा
स्तेषामिन्द्रियनिग्रहो यदि भवेद् विन्ध्यः प्लवेत् सागरे ॥ १७६ ॥ अथ सूरिरुवाचात्र नेदं विद्वज्जनोचितम् । अविमर्श' पुरस्कारं वचः शुचि पुरोहित ! ॥ १७७ ॥ यतो विचित्रा विश्वेऽस्मिन् प्राणिनां चित्तवृत्तयः । पशूनामपि चैतन्यवतां नणां तु किं पुनः ॥ १७८ ॥
यतःसिंहो बली 'हरिणशूकरमांसभोजी
सम्वत्सरेण रतिमेति किलैकवारम् । पारापतः खरशिलाकणभोजनोऽपि
___ कामी भवत्यनुदिनं वद' कोऽत्र हेतुः॥ १७९ ॥ श्रुत्वेति भूपतिः प्राहातिसाहसमिदं नृणाम् । य उत्तराय नालं स्यात् स यद्वदति पर्षदि ॥ १८०॥ 10
इति भूपालसन्मान्यो वदान्यः सुकृतार्थिनाम् । श्रीहेमसूरिः सञ्जज्ञे सङ्घोद्धारधुरन्धरः ॥ १८१ ॥ ६१०. अथान्यदा महाविद्वान् श्री भा ग व त दर्शनी । देवबोधाख्यया' सांक्रामिकसारस्वतोत्तरः ॥ १८२ ॥
आजगाम धियां धामाणहिल्लपरमध्यतः । व्यजिज्ञपनियुक्ताश्च श्रीसिद्धाधिपतेः पुरः ॥ १८३ ॥ ततः श्रीपालमामध्य कविराज नराधिपः । रहो मत्रयते स्मासौ प्रतिपन्नं सहोदरम् ॥ १८४ ॥ देवयोधो महाविद्वान् द्रष्टव्योऽसौ कथं हि नः । निस्पृहत्वादनागच्छन् सभायां तपसोर्जितः ॥१८५ ॥15 आत्मदेशे परो विद्वानागतो यन्न पूज्यते । तत् क्षणमात्मनः केन निवार्यमपकीर्तिकृत् ॥ १८६ ॥ अथाह कविराजोऽपि विद्वानाडम्बरी च यः । स कथं निस्पृहो लक्ष्मी विना परिकरः कथम् ॥ १८७ ॥ सा विद्वद्वल्लभैर्युष्मादृशैभूपैर्भवेदिह । दत्तैव नापरः कश्चिदुपायोऽस्याः समजने ॥ १८८ ॥ परं श्रीभारतीभक्त्यात्यादरः स्वामिनो यदि । तत् सुधर्मासधायां पर्षद्याहूयतामसौ ॥ १८९ ॥ अस्त्वेवमिति राज्ञोक्ते प्रधानपुरुषास्ततः। प्राहीयन्त ततस्तेनाभिहितास्ते मदोद्धतम् ॥ १९०॥ 20 आह्वानायागता यूयं मम भूपनिदेशतः । भूपालैः किं हि नः कार्य स्पृहाविरहितात्मनाम् ॥ १९१ ॥ तथा काशीश्वरं कन्यकुब्जाधीशं समीक्ष्य च । गणयामः कथं स्वल्पदेशं श्रीगूर्जरेश्वरम् ॥ १९२ ॥ परमस्मद्दिदृक्षायै भवतां स्वामिनस्तदा । उपविष्टः क्षितौ सिंहासनस्थं मां स पश्यतु ॥ १९३ ॥ एवं विसर्जितास्ते च यथावृत्तं व्यजिज्ञपन् । कविराज नृपः प्राह तद्वाचातिचमत्कृतः ॥ १९४ ॥ विना जैनमुनीन् शान्तान् को न नामावलिप्तधीः । तारतम्याश्रिते ज्ञाने कोऽवकाशो मदस्य तत् ॥१९५।।25 द्रष्टव्यमिदमप्यस्य चेष्टितं कौतुकात् ततः । सश्रीपालस्ततो भूपोऽन्यदागच्छत् तदालये ॥ १९६ ॥ सिंहासनस्थमद्राक्षीद् विद्वद्वन्दनिषेवितम् । मृगेन्द्रमिव दुर्धर्ष देवबोधं कवीश्वरम् ।। १९७॥ दृढभक्त्या नमश्चक्रे राजा विनयवामनः । गुणपूर्णे सतां चित्ते नावकाशो मदस्य यत् ॥ १९८ ॥ प्रत्यक्षविश्वरूपं तं विश्वरूपवराशिषा । अभिनन्द्यावदत् पाणिसञ्जयाऽदर्शयन् भुवम् ॥ १९९ ॥ अत्रोपविश्यतां राजन् ! श्रुत्वेति क्षमापतिस्ततः । श्रीश्रीपालकृतं काव्यमुवाच प्रकटाक्षरम् ॥ २०० ॥ 30
यत:इह निवसति मेरुः शेखरो भूधराणामिह विनिहितभाराः सागरा: सप्त चान्ये ।
1 BN पयोदधियुतं। 2 अविमृश्य; B अविमृश्य । 3D शशकशूकर। 4 N बत। 50 °बोधाख्यरासीः । 6N इह हि वसति ।