________________
5
10
15
20
25
१८०
प्रभाषकचरिते
एवं चानुमते राज्ञा प्रयोगं केशवोऽलिखत् । बुद्धा च दूषिते तत्र देवसूरिस्तथाऽवदत् ॥ २३९ ॥ अनूद्य दूषणं भित्त्वा स्वपक्षं स्थापयन्निह । कोटाकोटीति शब्दं स प्रयुयोज विदूषणम् ॥ २३२ ॥ अपशब्दोऽयमित्युक्ते वादिना पार्षदेश्वरः । उत्साहः प्राह शुद्धोऽयं शब्दः पाणिनिसूचितः ॥ २३३ ॥ एकं प
कोटाकोटिः कोटिकोटिः कोटीकोटिरिति त्रयः ।
शब्दाः साधुतया हन्त संमताः पाणिनेरमी ॥ २३४ ॥ इत्थं निरनुयोज्यानुयोगो निग्रहभूमिका । सवैवैषा समायाता व्यावर्त्तख ततो महात् ॥ २३५ ॥ अशक्नुवन्निति प्रत्युत्तरे देवगुरोस्ततः । सबैलक्ष्यमथाहस्मानुत्तरः स दिगंबरः ॥ २३६ ॥ महाराज ! महान् वादी देवाचार्यः किमुच्यते । राजाह वद निस्तन्द्रः कथयिष्यामि विस्मृतम् ॥ २३७॥ अवदत्यन्यसभ्यैश्च ' हारिताला प्रपातिता । सम्बन्धकविधिं भूप आदिशन्निजपूरुषैः ॥ २३८ ॥ जयपत्रं प्रसादेन देवसूरेर्ददौ नृपः । ततोऽवादीद् गुरुस्तं च किमप्याचक्ष्महे वचः ॥ २३९ ॥ शास्त्रीयवादमुद्रायां निप्रहो यत्पराजयः । वद्वादिनतिरस्कारः कोऽपि नैव विरच्यताम् ॥ २४० ॥ राजाह भवतां वाग्भिरिदमप्यतु किं पुनः । आडम्बरापहारेण दर्शनित्वमवाप्यताम् ॥ २४१ ॥ एवं कृते तदा वज्रार्गलाख्या सिद्धयोगिनी । श्रीमत्कामाख्यया देव्या प्रहिता साययौ रवात् ॥ २४२॥ भूयास्त्वमक्षयस्कन्धः सिद्धाधीश ! तथा सुहृत् । तथा श्रीदेवसूरिश्वाशिषेत्यभिननन्द तौ ॥२४३॥ मषीकूर्च्चकमालीय भाले न्यस्तो दिगम्बरः । ततः सा पश्यतामेव निश्चक्राम नभोध्वना ॥ २४४ ॥ तुष्टिदाने ततो लक्षं द्रव्यस्य मनुजाधिपः । ददृश्यषेधि निर्मन्थेश्वरेणास्पृहताजुषा ॥ २४५ ॥ गणगन्धर्वसिद्धादिदेवैः पूर्वमनीक्षितः । राजादेशात् प्रवेशस्य सोऽवर्त्त्यत महोत्सवः ॥ २४६ ॥ समस्ततूर्यनिर्घोषपूर्वं संगीतमङ्गलैः । कुलाङ्गनाकृतैः सूरिर्वसतौ प्रविवेश सः ॥ २४७ ॥ राजवैतालिकस्तत्र तारस्वरत आशिषम् । ददौ सदौचितीकृत्यविदं देवगुरुं प्रति ॥ २४८ ॥ सन्तोषं स्फारनिः किञ्चनजनवचनैराहतं प्रेक्ष्य नव्यं
कामो हिंसादिकेभ्योऽप्यवगणिततमः शत्रुपक्षे शमादौ । आदिष्टो यस्य चेतो नृपतिपरिभवात् पुण्यपण्यं प्रवेश्य
प्रायासीद् वालयित्वा शुचिमतिवहिकां देवसूरिः स नन्द्यात् ॥ २४९ ॥ श्री सिद्ध हेम चंद्राभिधा न शब्दानुशासने । सूत्रधारः प्रभुः श्रीमान् हेमचन्द्रप्रभुर्जगौ ॥ २५० ॥ तथा हि
यदि नाम कुमुदचन्द्रं नाजेष्यद् देवसूरिरहिमरुचिः ।
कटिपरिधानमधास्यत कतमः श्वेताम्बरो जगति ॥ २५९ ॥
524
श्रीचन्द्रसूरयस्तत्र सिद्धान्तस्येव मूर्त्तयः । शासनोद्धारकूर्मायाशासन् श्रीदेवसूरये ॥ २५२ ॥
90 १११. श्रीमद्देवगुरौ सिंहासनस्थे सति भास्वति । 'प्रतिष्ठायां न लग्नानि वृत्तानि महतामपि ॥ २५३ ॥ तदा गच्छस्य' संघस्य समस्तस्य विभावरी । विभावरीयसी चैषा विनिद्रत्वात् क्षणाद्गात् ॥ २५४ ॥ प्रातश्च प्रत्युपेक्षायामुपधिं साधवस्तदा । अपश्यन् खण्डशचूर्णीकृतामाखुभिरुद्भटैः ॥ २५५ ॥ प्रवर्त्तकेन विज्ञप्ते गुरूणां ते 'व्यचिन्तयन् । दिग्वासाः स्वसमं वेषं ममापि हि चिकीर्षति ॥ २५६ ॥
1 N °तदा°। 2 N हरिताला । 3 N साह्यगौरवात्। 4 N पूर्वमपीक्षितः । 5 N गच्छस्थ' । 6 N°रुद्भवैः । 7 N
व्यजिज्ञपन् ।