________________
10
१५८ प्रभावकचरिते
502 तेषामेको महाप्राज्ञः प्रादान्मत्रं प्रभो ! शृणु । मा वैलक्ष्यं प्रपद्येथा रत्नगर्भा वसुन्धरा ॥ १७५ ॥ निर्जरा इव देहस्था गूर्जराः श्वेतभिक्षवः । दुर्जेयास्तदतो मनसाध्यं कार्यमिदं प्रभो ! ॥ १७६ ॥ छात्रः कोऽपि महाप्राज्ञ आषोडशसमावयाः। प्रमाणशास्त्रोपन्यासं पाठ्यतामशठः सुधीः ।। १७७ ॥ श्रुत्वेति भूपतिस्तुष्टिपुष्टः पण्डितवाक्यतः । अस्त्वेवमित्यवादीत् तत् त्वमेवैतत् कुरुष्व भो!॥ १७८ ॥ एकः पटुर्बटुः सौम्यः प्रज्ञावक्तृत्वशेवधिः । तर्कशास्त्रसदभ्यासोपन्यासं 'पाठतस्ततः ॥ १७९ ॥ अतिव्यक्ताक्षरं तेनादायि 'पाठो गुरोः पुरः । एतद् विज्ञाप्य राजानं मुहूर्तः शोधितः शुभः ॥ १८० ॥ ज्ञापितं वादसूराय सूराचार्याय भूभुजा । समाहूय च वादार्थ स्थापितोऽसौ वरासने ॥ १८१ ॥ पट्टवासोनिवसनश्छात्रः शृङ्गारितस्ततः । सुवर्णरत्नपुष्पाद्याभरणैः शरणैः श्रियः ॥ १८२ ॥ स्वमततं समारोप्य राजाह प्रतिवाद्यसौ । ततो जगाद वादीन्द्रः प्रकटाक्षरपद्धतिः॥१८३ ॥ क्षीरकण्ठः क्षीरगन्धवक्त्रोऽपवित्रमवागसौ । यूनां न उचितो नैव समानो विग्रहः खलु ॥ १८४ ॥ राजाह रभसा नायं बाल एवेति भाव्यताम् । शिशुरूपा बसौ ब्राह्मी जितेऽस्मिन् मत्सभा जिता ॥१८५॥ पूर्ववादो लघोरस्तु सूरिणोक्ते ततः शिशुः । यथालिखितपाठं च व्यक्तमस्खलिताक्षरम् ।। १८६॥ अपदच्छेदवाक्यं तं विशरारुविभक्तिकम् । शुण्वन्मेने बसावर्थावगमेन' विना वदेत् ॥१८७॥-युग्मम् । इत्येवं शङ्कया क्षुण्णं विमृशनिश्चिकाय च । पट्टिकापाठ एवायमीदृशोऽत्र नहीतरत् ॥ १८८ ॥ जल्पेद् यावद् रयेणासौ तावत् परुषशब्दतः । पाश्चात्यं तु पदं कूटं बभणे भवता हि भो!॥ १८९ ॥ . पुनर्भणेति स प्रोक्तो रभसेति ततोऽवदत् । पट्टिकायां ममेहरं लिखितं निश्चयो मम ॥ १९०॥ सराचार्य इति श्रुत्वा प्राह सन्तोषनिर्भरम् । यादृग् लक्षणशास्त्रादौ श्लोको वादोऽपि तादृशः ॥ १९१ ।। तदापृच्छामहे श्रीमन् ! भोजभूपालपुङ्गव!। अदर्शि मालवो देशो मण्डकाः स्वादिता अपि ॥१९२॥
इत्युक्त्वा प्रययौ सूरिर्मठं हठजितद्विषन् । लज्जा-मन्युभराक्रान्तो राजाऽऽस्थानं व्यसर्जयत् ॥ १९३ ।। 20 ६८. श्रीमान् बूटसरखत्याचार्यः प्राघुणमभ्यधात् ।
अस्माकं शासनोद्योतात् सुखं त्वन्मृत्युतोऽसुखम् ॥ १९४॥ श्रीभोजराजः स्वसभाजेतारं हन्ति निश्चितम् । जये पराजये वापि न श्रेयः किमु कुर्महे ॥ १९५ ॥ सूराचार्यस्ततोऽवादीद् वीरधोरणिधूर्धरः । खं रक्षिष्येऽहमात्मानं भवद्भिर्माऽनुतप्यताम् ।। १९६ ॥ तदा श्रीधनपालेन प्रेषितः" कविचक्रिणा । पुरुषो गूर्जराचार्य प्रोचे स्वस्वामिवाचिकम् ॥ १९७ ॥ पूज्याश्छलेन" केनापि मद्वेश्मायान्तु सत्वरम् । अविश्वास्यो नृपस्यास्य प्रसादो पि भयंकरः ॥ १९८ ॥ मण्डनं सर्वदेशानां भवाहग विश्रुतः सुधीः । भाग्यातिशयतो मादृग्जनैर्दुर्लभ एव यत् ॥ १९९ ॥ मदर्शनानन्तरं च विधेया कापि नाधृतिः । सुखेन गूर्जरं देशं प्रापयिष्यामि निश्चितम् ॥ २० ॥ अहो जागर्ति भाग्यं वः साधूनामिति भाषिणाम् । प्रातः क्षणेऽश्ववारेस्तच्चैत्यं "बाढमवेष्ट्यत ॥ २०१॥
सन्तोषाजयपत्रं" वः प्रदास्यति नृपाप्रणीः । विद्वांसमतिथिं प्रेषयध्वं विध्वस्तवादिनम् ॥ २०२॥ । 30 इति वास्तव्यसूरिं तेऽभ्यधुर्विधुरिताननम् । आयास्थतीति तानाह शून्यतायातचेतनः ॥ २०३ ॥
मध्याहे कर्कशे सूर्यतापात् कुम्भे गुरो तदा । कृतवेषपरावर्ता दाम दत्वा दृढं गले ॥ २०४॥ तत्रत्यैकानगारेण प्रावृत्यासौ जरत्पटीम् । मलिनां निःसरंश्चैत्यद्वारेण जगदे भटैः ॥२०५॥-युग्मम् ।
25
1N समावयः। 2N पाठत°। 3N पाठं14 N पुष्पान्याभरणैः। 5 N समाने। 6N तत् । 7 N °वगमो न । 8N सप्तोके। 9N हतजितद्विषम् । 10N प्रेरितः। 11 N पूज्याश्च येन। 12 D प्रातरवेष्ट्यत; N वाटमवेश्यत । 13N सन्तोषजय।