________________
481
१६. वादिवेतालशान्तिसूरिचरितम् ।
१३७ शाखाद्वये परे विद्वत्कोटीरपरिवारिते । सूरयोऽद्यापि वर्तन्ते संघोद्धारधुरन्धराः ॥ १२५ ॥ श्रीशान्तिसूरयः श्रीमदुज्जयन्ताचलं प्रति । यशोभिधानसुश्राद्धसुतसाढेन संगताः ॥ १२६ ॥ कृत्वा प्रयाणमल्पैश्च दिनैस्तं गिरिमभ्ययुः । श्रीनेमि हृदये ध्यात्वा चक्रुः प्रायोपवेशनम् ॥ १२७ ।। धर्मध्यानाग्निनिर्दग्धभवार्तिविततेधसः । अज्ञातक्षुत्तृषानिद्राप्रभूत्यन्तःप्रतीतयः ॥ १२८॥ समाधिना व्यतीत्याथ दिनानां पञ्चविंशतिम् । वैमानिकसुरावासमधिजग्मुर्जगन्नताः ॥ १२९॥ 5
श्रीविक्रमवत्सरतो वर्षसहस्र गते सषण्णवती (१०९६) । शुचिसितिनवमीकुजकृत्तिकासु शान्तिप्रभोरभूदस्तम् ॥ १३०॥ इत्थं श्रीशान्तिसूरेवरचरितमिदं वादिवेतालनाम्न: " पूर्वश्रीसिद्धसेनप्रभृतिसुचरितवातजातानुकारम् । अद्यप्रातीनविद्वज्जनपरिणतामाधान (2) श्रिये स्ता
नन्द्याचाचन्द्रकालं विबुधजनशतैः सम्यगभ्यस्यमानम् ॥ १३१॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा..
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ शृङ्गोऽगमत् षोडशः श्रीप्रद्युम्नमुनीन्दुना विशदितः श्रीशान्तिसूरिप्रथा ॥ १३२ ॥ 15 ॥ ग्रंथ १३६, अ० ९ । उभयं ३६४६, अक्षर १७॥
॥ इति श्रीवादिवेतालप्रबन्धः ॥
10
1N °सोढेन। 2N परिणमतामादधान (1)।
प्र०१८