________________
473
१५. वीरसूरिचरितम् ।
१२९ अनुकूलैरथारम्भि मुमुक्षोर्विप्रलम्भनम् । माता-पिता-कलत्राणि क्रन्दन्ति स समैक्षयत् ।। ६३ ।। तत्त्वज्ञस्तान्यवाज्ञासीत्, मोहविन्ध्यस्य' कोन्नतिः। वीरे कुम्भोद्भवेऽमुत्र दक्षिणां दिशमाश्रिते ।। ६४ ॥ कलावपि सुराचाल्यं सत्त्वं वीरतपोनिधेः । द्रष्टुं पूर्वाचलं प्राप्ते कौतुकादिव भास्करे ॥६५॥ प्रत्यक्षीभूय गीर्वाण उवाचासौ तपोनिधिम् । अखर्वपर्वताध्वन्यध्वन्यवध्वस्तथाक्रमम् ॥६६॥
पूर्व सुरनरेशानां मानभङ्गो मया दधे । त्वां विना नैव केनापि शक्तेमें स्खलनं कृतम् ॥ ६७ ॥ ६४. पूर्वास्थडकरीपुर्यामागतोऽहं शिवालये । भीमेश्वराख्ये तल्लिङ्गमप्रणम्यैव च स्थितः ॥ ६८ ॥
चरणौ तज्जलाधारे न्यस्य सुप्तश्च तत्क्षणे । तत्रागत्य नृपोऽपृच्छन्मां सविस्मयमानसः॥ ६९ ॥ नमसि त्वं न किं देवमज्ञानाच्छतितोऽथवा । तदाऽवोचमहं राजन् ! हेतुं ते कथये स्फुटम् ॥ ७० ॥ शिवोऽयं शक्तिसम्बद्धो मां दृष्ट्वा लजया नतः । भविष्यति यतः पुंसो लज्जा पुंसोऽग्रतो भवेत् ॥ ७१ ॥ एवंस्थितेऽपि देवेऽस्मिन् नमति प्राकृतो जनः । पशूपमे जने तस्य का ब्रीडास्था ममापि च ॥७२॥ 10 चेत् ते कौतुकमत्रास्ति मत्प्रणामात् तदास्य चेत् । उत्पातः कोऽपि जायेत तत्र दोषोपमोऽपि मे ।। ७३ ॥ इत्युक्त्वा विरते मय्यब्रवीद् भूमिपतिस्ततः । वैदेशिका भवन्त्यत्र स्फारवाक्यक्रमाः सदा ॥ ७४ ॥ चर्मदेहः पुमान देवसाम्यं स्वस्येह मन्यते । हास्यं सचेतनानां तद् बालानां विप्रलम्भनम् ॥ ७५ ।। या काचिदस्ति ते शक्तिस्तां प्रयुक्ष्व न ते पुनः । दोषोऽणुरपि कार्येऽत्र नगरं साक्षि वर्त्तताम् ॥ ७६ ॥ श्रुत्वेति प्रणतिं यावत् कुर्वे संगत्य सन्निधौ । त्रादकृत्य तावत् पुस्फोट लिङ्गं लोकस्य पश्यतः॥ ७७ ॥ 15 अथाहमवदं भीतिसम्भ्रमभ्रान्तलोचनम् । भूपालं बालवत्कण्ठरोधाव्यक्तस्वरं तदा ॥ ७८॥ मदुत्तेजनदम्भेन त्वया वैरं प्रसाधितम् । लिङ्गेऽस्मिन्नर्चनालेशैर्दूनेन चिरकालतः ॥ ७९ ॥ श्रुत्वेति पादयोमौलिं मेलयित्वा तु नीतिभूः । राजा सपरिवारोऽयमाह देवस्त्वमेव नः ॥८॥ तीर्थ त्वयैव दत्तं स्यादन्यथोच्छ(त्स ?)नमेव तत् । शिवस्त्वमेव देहस्थः पाषाणा इतरे पुनः ।। ८१ ॥ एवमुक्के योगपट्टेनावेष्टयमिदं त्वहम् । सम्बद्धद्विदलं तत्र लिङ्गमद्यापि पूज्यते ॥ ८२॥
20 महाबोधे ततो बौद्धविहारशतपश्चकम् । तान् विजित्य मया भने तत्र सामथ्येतो निजात् ।। ८३ ॥ तथा मम प्रतिज्ञाऽस्ति संमुखं विजये ध्रुवम् । महाकालाख्यया शम्भुीत्या मे कोणके स्थितः।। ८४॥ सोमेश्वरजयार्थं च चलित्वागममत्र च । सोऽत्रागत्यामिलद् भीतो मम ब्राह्मणरूपतः ॥ ८५ ॥ प्राहैतद् दारुणं क्षेत्रं पवित्रं दत्तमत्र च । महोदयाय तद् याचे दातुमीशो भवान् यदि ॥ ८६ ॥ मयोचेहं क्षमो दाने मार्गणानां यथेप्सितम् । घट-मूटक-टंकानां लक्षैराज्यानहेमसु ॥ ८७॥ 25 ततोऽसौ ब्राह्मणोऽवोचन मम किंचिद् ददख तत् । याचखेति मदुक्ते च स प्राह श्रूयतां ततः ॥८८॥ अत्र क्षेत्रे स्थिरो भूत्वाऽवतिष्ठस्व महाबल! । श्रुत्वेति ज्ञानतो यावदीक्षे तावत् स शङ्करः ॥ ८९ ॥ आतङ्घात् सोमनाथाख्यः छलितुं मां समाययौ । वामनो बलिभूपालमिव वृद्धद्विजच्छलात् ॥ ९०॥ दण्डं कमपि मे देहि यथा सत्यः प्रतिश्रवः । मम स्यादन्यथात्रापि स्थितस्तेऽस्मि व्यथावहः ॥ ९१॥ अथ स प्राह नाहंयुस्त्वय्यहं तद्वचः शृणु । मद्यात्रा तस्य पूर्णा स्याद् यस्त्वामत्र" नमस्यति ॥ ९२ ॥ 30 अन्यथाऽर्द्धफला" सा स्यादित्युक्त्वा स्वाश्रयं गतः। वर्ततेऽद्यापि तत्तादृग् मद्वचः को विलवयेत् ॥९३॥ ततः प्रभृत्यसौ ग्रामः स्थिरमित्याख्ययाऽभवत् । मम शम्भोश्च वाचां हि स्थिरता नहि दुर्लभा ॥ ९४ ॥
1A मोहवंध्यस्य; N मोहविंध्यसकोनतेः। 2N कुभावेऽपि । N D सुराचाल्यः। 4 A B°निधिः। 5 N भको मे। 6N तु जलाधारे। 7 A B D तमपि। 8 N चित्ते। 9N पाषाण इतरः। 10 N प्राहेदं । 11 N स्याद्यस्तामद्य न पश्यति । 12 N कला।
प्र०१७