________________
5
10
15
20
25
30
१५८
प्रभावकचरिते
462
१३. श्रीमान देवसूरिचरितम् ।
६१.
सूरेः श्रीमानदेवस्य प्रभावाम्भोनिधिर्नवः । सदा यत्क्रमसेविन्यौ ते जया - विजये श्रियौ ॥ १ ॥ निर्वृतिं यत्क्रमाम्भोज गुणानुचरणाद् दधुः । गतिं मनोहरां हंसा मानदेवः स वः श्रिये ॥ २ ॥ तद्वृत्तसिन्धुतः किंचिदेकदेशं विभाव्य च । आख्यानपण्यविस्तारात् तरिष्यामि स्वमूढताम् || ३ || अस्ति सप्तशतीदेशो निवेशो धर्म्मकर्म्मणाम् । यद्दानेशमिया भेजुस्ते राजशरणं गजाः ॥ ४ ॥ तत्र कोरंटकं' नाम पुरमस्त्युन्नताश्रयम् । द्विजिह्वविमुखा यत्र विनतानन्दना जनाः ॥ ५ ॥ तत्रास्ति श्रीमहावीरचैत्यं चैत्यं दधद्दृढम् । कैलासशैलवद्भाति सर्वाश्रयतयानया ॥ ६॥ उपाध्यायोऽस्ति तत्र श्रीदेवचन्द्र इति श्रुतः । विद्वद्वृन्दशिरोरत्नं तमस्ततिहरो जने ॥ ७ ॥ आरण्यकतपस्यायां नमस्यायां जगत्यपि । सक्तः शक्तान्तरङ्गारिविजये भवतीरभूः ॥ ८ ॥ सर्वदेवप्रभुः सर्वदैव सद्ध्यानसिद्धिभृत् ।
सिद्धक्षेत्रे' यियासुः श्रीवाराणस्याः समागमत् ॥ ९ ॥ - युग्मम् । बहुश्रुतपरीवारो विश्रान्तस्तत्र वासरान् । कांश्चित्प्रबोध्य तं चैत्यव्यवहारममोचयत् ॥ १० ॥ स पारमार्थिकं तीव्रं धत्ते द्वादशधा तपः । उपाध्यायस्ततः सूरिपदे पूज्यैः प्रतिष्ठितः ॥ ११ ॥ श्रीदेवसूरिरित्याख्या तस्य ख्यातिं ययौ किल । श्रूयन्तेऽद्यापि वृद्धेभ्यो वृद्धास्ते देवसूरयः ॥ १२ ॥ श्री सर्वदेवसूरीशः श्रीमच्छत्रुञ्जये गिरौ । आत्मार्थ साधयामास श्रीनाभेयैकवासनः ॥ १३ ॥ चारित्रं निरतीचारं ते श्रीमद्देवसूरयः । प्रतिपाल्य निवेश्याथ सूरिं प्रद्योतनं' पदे ॥ १४ ॥ अन्तेऽनशनमाधाय ते सदाराद्धसंयमाः । सम्यगाराधनापूर्व दैवीं श्रियमशिश्रियन् ॥ १५ ॥
६२.
अथो विजहुर्नड्डूले श्रीमद्योतनसूरयः । तेषां परोपकारायावतारो हि भवेत् क्षितौ ॥ १६ ॥ तत्र श्री जिनदत्तोऽस्ति ख्यातः श्रेष्ठी धनेश्वरः । सर्वसाधारणं यस्य मानसं मानदानयोः ।। १७ ।। धारिणीति' प्रिया तस्य धर्मे निबिडवासना । वर्त्तते व्यवहारेण द्वयोऽस्तु पुरुषार्थयोः ॥ १८ ॥ तत्पुत्रो मानदेवोऽस्ति मानवानप्यमानरुक् । वैराग्यरङ्गितस्वान्तः प्रान्तभूरान्तरद्विषाम् ॥ १९ ॥ श्रीप्रद्योतनसूरीणामन्यदोषाश्रयेऽगमत् । ते धर्मं तस्य चाचख्युस्तरण्डं भवसागरे ॥ २० ॥ संसारासारतां बुद्धा गुरुपादान् व्यजिज्ञपत् । मानदेवः परिव्रज्यां ददध्वं मे प्रसीदत ॥ २१ ॥ निर्बन्धात् पितरौ चानुज्ञाप्य शुद्धे दिने ततः । चारित्रमग्रही दुग्रमाचचार व्रतं च सः ॥ २२ ॥ अङ्गैकादशकेऽधीती' छेद-मौलेषु निष्ठितः । उपाङ्गेषु च निष्णातस्ततो जज्ञे बहुश्रुतः ॥ २३ ॥ विज्ञाय सोऽन्यदा विज्ञो योग्यः सद्गुरुभिस्तदा । पदप्रतिष्ठितश्चक्रे चान्द्रगच्छांबुधैः शशी ॥ २४ ॥ प्रभावाद् ब्रह्मणस्तस्य मानदेवप्रभोस्तदा । श्रीजया - विजयादेव्यौ नित्यं प्रणमतः क्रमौ ॥ २५ ॥ एवं प्रभावभूयिष्ठे शासनस्य प्रभावकः । संवव्योमाङ्गणोद्योत भास्वानिव स च व्यभात् ॥ २६ ॥ अथ तक्षशिलापुर्यां चैत्यपञ्चशतीभृति । धर्मक्षेत्रे तदा जज्ञे गरिष्ठमशिवं जने ॥ २७ ॥ अकालमृत्यु' संपातिरोगैर्लोक उपद्रुतः " । जज्ञे यत्रौषधं वैद्यो न प्रभुर्गुणहेतवे ॥ २८ ॥ प्रतिजागरणे ग्लानदेहस्येह प्रयाति यः । गृहागतः स रोगेण पात्यते तल्पके द्रुतम् " ॥ २९ ॥
६३.
1 A कोटरकं । 2D सिद्धिक्षेत्रे । 3 A बाणारस्याः । 4 AD प्रद्योतने । 5 A धारणीति । 6 A ऽधीते । 7 A चन्द्रगच्छो बुधैः । 8 A 'गणोद्योतो । 9 N ● मृत्युं संयाति°। 10 A उपद्रवः । 11 A ध्रुवम् ।