________________
५४
5
10
15
20
25
प्रभावकचरिते
८. श्रीवृद्धवादिसूरिचरितम् ।
398
६१. सारसारस्वतश्रोतःपारावारसमश्रिये । वृद्धवादिमुनीन्द्राय नमः शमदमोर्मये ॥ १॥ सिद्धसेaisa स्वामी विश्वनिस्तारकत्वकृत् । ईशहृद्भेदकं दधे योऽर्हद्ब्रह्ममयं महः ॥ २ ॥ कलिकालाचलप्लोपदम्भोलिकलयोस्तयोः । चरित्रं चित्रचारित्रामत्रं प्रस्तावयाम्यहम् ॥ ३ ॥ पारिजातोऽपारिजातो जैनशासननन्दने । सर्वश्रुता' नुयोगद्रु' कन्दकन्दलनाम्बुदः ॥ ४ ॥ विद्याधरवरानाये चिन्तामणिरिवेष्टदः ।
आसीच्छ्रीस्कन्दिलाचार्यः पादलिप्रभोः कुले ॥ ५ ॥ युग्मम् । असंख्यशिष्यमाणिक्यरोहणाचलचूलिका । अन्यदा गौडदेशेषु विज स मुनीश्वरः ॥ ६ ॥ तत्रास्ति कोशला ग्रामसंवासी विप्रपुंगवः । मुकुन्दाभिधया सक्षान्मुकुन्द इव सत्त्वतः ॥ ७ ॥ प्रसङ्गादमिलत् तेषां बाह्याव निविहारिणाम् । सर्वस्य सर्वकार्येषु जागर्त्ति भवितव्यता ॥ ८ ॥ तेभ्यश्च शुश्रुवे धर्म्मः शर्म्मदः प्राणिनां दया । सुकरः संयमारूढैरतिवैराग्यरङ्गितैः ॥ ९ ॥ स प्राह कारिताकार्यैरनार्यैर्दुर्जनैरिव । चित्रैरिव भ्रमिभ्राग्भिर्विषयैर्मुषितोऽस्म्यहम् ॥ १० ॥ तेभ्यस्त्रायस्व निःसङ्गस्वामिन् विध्वस्तशात्रव ! । पलायनेऽपि मां क्लीवं विश्रसावैशसद्रुतम् ॥ ११ ॥ इत्यचिवांसमेनं तेऽन्वगृह्णन् जैनदीक्षया ।
I
त्वरैव श्रेयसि श्रेष्ठा विलम्बो विघ्नकृद् ध्रुवम् ॥ १२ ॥ - त्रिभिर्विशेषकम् | अपरेर्विहारेण लाटमण्डलमण्डनम् । प्रापुः श्रीभृगुकच्छं ते रेवासेवा पवित्रितम् ।। १३ ।। श्रुतपाठमहाघोषैरम्बरं प्रतिशब्दयन् । मुकुन्दर्षिः समुद्रोमिध्वानसापत्यदुःखदः ॥ १४ ॥ भृशं स्वाध्यायमभ्यस्यन्नयं निद्राप्रमादिनः । विनिद्रयति वृद्धत्वादाग्रही सन्नहर्निशम् ॥ १५ ॥ युग्मम् । यतिरेको युवा तस्मै शिक्षामक्षामधीर्ददौ । मुने! विनिद्रिता 'हिंस्रजीवा भूतद्रुहो यतः ॥ १६ ॥ तस्माद्ध्यानमयं साधु 'विधेह्याभ्यन्तरं तपः । अर्हः संकोचितुं 'साधोर्वाग्योगो निर्ध्वनिक्षणे ॥ १७ ॥ इति श्रुत्वाऽपि जीर्णत्वोदितजाड्यचयान्वितः ।
नावधारयते शिक्षां तथैवाघोषति स्फुटम् ॥ १८ ॥ - त्रिभिर्विशेषकम् । तारुण्योचितया 'सूक्ताकरणासूयया ततः । अनगारः " खरां वाचमाददे नादरार्दितः ॥ १९ ॥ अजानन् वयसोऽन्तं यदुग्रपाठादरार्दितः । फुल्लयिष्यसि तन्मल्लीबल्ली वन् मुशलं कथम् ॥ २० ॥ इति श्रुत्वा विषेदेऽसौ जरच्चारित्रकुञ्जरः । दध्यौ च मे धिगुत्पत्ति ज्ञानावरणदूषिताम् ॥ २१ ॥ तत आराधयिष्यामि भारतीं " देवतामहम् । अथोप्रतपसा सत्यं यथासूयावचो भवेत् ॥ २२ ॥ इति ध्यात्वा नालिकेरवसत्याख्यजिनालये । सकलां भारतीं देवीमाराद्रुमुपचक्रमे ।। २३ ॥ चतुर्धाहारमाधारं शरीरस्य दृढव्रतः । प्रत्याख्याय स्फुरद्ध्यान वह्निनिहु तजाड्यभीः ॥ २४ ॥ गलद्विकल्पकालुष्यशुद्धधीः समताश्रयः । निष्प्रकम्पतनुर्न्यस्तदृष्टिमूर्तिपदाम्बुजे ॥ २५ ॥
1 B चारित्रामस्तं । 2 A श्रुखा । 3 N °योगाहकन्द° ।
+ 'न स प्रकारः कोऽप्यस्ति येनासौ भवितव्यता । छायेव निजदेहस्य लंध्यते दंत जंतुभिः ॥' इति B टिप्पणी । 4A मुदितो । 5BN 6 N विनिद्रता हिंस्रा जीव° | 7 N विधेया° । 8 N साधो वा । 9 B सा N सूक्त्या । 10 C अनगारवरां । 11 CN भारती° ।