________________
379 ५. पादलिप्तसूरिचरितम् ।
३५ सिंहासनेषु चित्रेषु गब्दिकाद्यास्तृतेषु ते।
उपविष्टास्तदा दृष्टा महेन्द्रेण मनीषिणा ॥ २०० ।-विशेषकम् । ऊचे तेन झिते थ! यदपूर्वमिदं हि नः । पूर्व पूर्वामुखान् किं वा नमामः पश्चिमामुखान् ॥ २०१॥ जल्पन्निति' करेणासौ करवीरलतां किल ।
संमुखीनां परावृत्य पृष्टे चाभ्रामयत् ततः ।। २०२॥-युग्मम् । 5 आसन् लुठितशीर्षास्ते निश्चेष्टा मृतसन्निभाः। अभूच 'भूपतेर्वकं विच्छायं शशिवद्दिने ॥ २०३ ।। सम्पन्नाश्च तथा सम्बन्धिनस्तेषां कृपाभुवः । जल्पयन्त्यभिधाप्राहं को हि जल्पत्यचेतनः ॥ २०४ ॥ क्रन्दन्ति वजनाः सर्वे विकर्म फलितं हि नः । अदृष्टश्रुतपूर्वा हि जैनर्षीणां नतिः परे ।। २०५॥ भूपरूपेण कालोऽयं दर्शनानामुपस्थितः । पुस्तकस्थपुराणेषु कथापीटग् नहि श्रुता ॥ २०६॥
उत्थायाथासनाद्भूपः पश्चात्तापमुपागतः । महेन्द्रस्य महेन्द्रस्य धीरेषु न्यपतत् पदोः॥ २०७॥ 10 • रक्ष रक्ष महाविद्य! प्रसीद त्वं ममोपरि । क्षमस्वैक व्यलीकं मे सन्तो हि नतवत्सलाः ॥ २०८ ॥
संजीवय द्विजानेतान् रुदत्संबन्धियोषितः । कस्ते माहात्म्यसात्म्यस्य पारं प्राप्तः सुधीरपि ॥ २०९ ॥ इत्याकर्ण्य गिरं प्राह महेन्द्रः शमिनां पतिः । अनात्मज्ञ धराधीश! कस्ते मिथ्याग्रहोऽलगत् ।। २१० ॥ निर्वाणमधितस्थुश्चेजिना आनन्दचिन्मयाः। 'तदधिष्ठायकाः सन्ति प्रत्ययान्यास्तथाप्यहो!॥ २११ ।। एवं मृष्यति को नाम प्राकृतोऽपि विडम्बनम्' । ब्राह्मणानां गृहस्थानां प्रणामो यद् व्रतस्थितैः ॥२१२ ।। 15 दैवतैः शिक्षिता एते त्वदन्यायप्रकोपिभिः। न मे कश्चित् प्रकोपोऽस्ति मादृशां मण्डनं शमः ।। २१३ ॥ पुनर्बादं नृपः प्राह त्वमेव शरणं मम । देवो गुरुः पिता माता किमन्यैर्लल्लिभाषितैः ॥ २१४ ।। अमून् जीवय जीवातो! जीवानां करुणां कुरु । अथावोचत् कृती देवान सान्त्वयिष्ये प्रकोपिनः ॥२१॥ विद्यादेव्यः षोडशापि चतुर्विंशतिसंख्यया । जैना यक्षास्तथा यक्षिण्यश्च वोऽभिदधाम्यहम् ॥ २१६ ॥ अज्ञानादस्य भूपस्यापराद्धं जिनशासने । द्विजैरमीभिस्तत् क्षम्यं मानवाः स्युः कियदृशः ॥ २१७ ॥ 20 इत्युक्ते 'तेन देवी वाक् प्रादुरासीद् दुरासदा । एषां प्रव्रज्यया मोक्षोऽन्यथा नास्त्यपि जीवितम् ॥२१८॥ अभिषेकेण तेषां गीर्मुत्कला च व्यधीयत । पृष्टा अङ्गीकृतं तैश्च को हि प्राणान् न वाञ्छति ॥ २१९॥ उत्तिष्ठतेति तेनोक्त्वाऽभ्राम्यताथापरा लता । सज्जीबभूवुः प्राग्वत् ते जैना यमितशक्तयः॥ २२० । संघेन सह रोमाञ्चाङ्करकन्दलितात्मना । राज्ञा कृतोत्सवेनाथ स्वं विवेशाश्रयं मुनिः ॥ २२१ ॥ प्रव्रज्योत्सवमाधास्यन् सबस्तेन द्विजन्मनाम् । न्यषेध्यतार्यखपुटप्रभुः कर्तेति जल्पता" ॥ २२२ ॥ 25 एवं प्रभावभूमेस्ते कीदृगस्ति गुरुः "प्रभो ! । इत्युक्तः श्रीमहेन्द्रोऽसौ प्राह कोऽहं तदप्रतः ॥ २२३ ॥ मार्जारेभ्य इव क्षीरं सौगतेभ्यो व्यमोच्यत । अश्वावबोधतीर्थ श्रीभृगुकच्छपुरे हि यैः ॥ २२४॥ श्रीआर्यखपुटाख्यानां प्रभूणां महिमाद्भुतम् ।......
तेषां स्तोतुमलं कः स्यादू वादिद्विपरिभियाम् ॥ २२५॥-युग्मम् । चारित्राश्मनि संप्रपीष्य मदनं पात्रे" वरिष्ठात्मके
30 वृद्धस्नेहभरे तपोऽनलमिलज्वाले विपकः स्फुटम् ।
MA जमन्ति सिको MA ON संमुखानो। 5.4 उपते । AA तुदापि 1 5 A विलितं । 16 A प्रतस्थितिः ।
1N जल्पन्ति निकरे। 2CN संमुखानो। 3A नृपवे14A तदाधि | 5A विवितं । 6A प्रतस्थितिः। 7A.C ऽनेन । 8 A आस्यताथापरा ; B त्रास्यतायोऽपरा। 9 A °खपुटः। 10 A. जल्पता । 11 BN प्रभोः । 12 A पात्रेप्यरिष्ठा।