SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ 130२ અષ્ટમ પ્રકાશ. પદસ્થ ધયાન પ્રકારાંતરે अथवा नाभिकंदाधः पद्ममष्टदलं स्मरेत् । स्वरालिकेसरं रम्यं वर्गाष्टकयुतैर्दलैः ॥६॥ दलसंधिषु सर्वेषु सिद्धस्तुतिविराजितं । दलाग्रेषु समग्रेषु मायाप्रणवपावितं ॥७॥ तस्यांतरंतिम वर्णमाधवर्णपुरस्कृतं ।। रेफाक्रांतं कलाविंदुरम्यं पालेयनिर्मलं ॥ ८ ॥ अर्हमित्यक्षरं प्राणप्रांतसंस्पर्शि पावनम् । हूस्वं दीघे प्लुतं सूक्ष्ममतिसूक्ष्म ततः परं ॥ ९ ॥ ग्रंथीन् विदारयन्नाभिकंठहृद्घटिकादिकान् । सुसूक्ष्मध्वनिना मध्यमार्गयायि स्मरेत्ततः ॥ १० ॥: अथ तस्यांतरात्मानं प्लाव्यमानं विचिंतयेत् । बिंदुतप्तकलानियत्क्षीरगौरामतोर्मिभिः ॥११॥ ततः सुधासरः मूतषोडशाब्जदलोदरे । आत्मानं न्यस्य पत्रेषु विद्यादेवीश्च षोडशः ॥ १२ ॥ स्फुरत् स्फटिकगारक्षरत्क्षीरासितामृतैः । आभिराप्लाव्यमानं स्वं चिरं चित्ते विचिंतयेत् ॥ १३॥ अथास्य मंत्रराजस्याभिधेयं परमेष्ठिनम् । अर्हतं मूर्द्धनि ध्यायेत् शुद्धम्फटिकनिर्मलं ॥ १४ ॥ सद्धयानावेशतः सोहं सोहमित्याऽऽलपन्मुहुः । निःशंकमेकतां विद्यादात्मनः परमात्मनः ॥ १५॥ ततो नीरागमद्वेषममोहं सर्वदर्शिनम् । सुराच्य समवसृतौ कुर्वाणं धर्मदेशनाम् ।। १६ ॥ ध्यायन्नात्मानमेवेत्थमभिन्नं परमात्मना । लभते परमात्मत्वं ध्यानी निघृतकल्मषः ॥ १७ ॥ द्वादशभि कुलकम् નાસિંકદની નીચે આઠ પાંખડીવાળું એક કમળ ચિંતવવું. તે કમળની રમણિક કેસરાઓ, અ, આ આદિ સોળ સ્વરોની ક૯૫વી. આઠ પાંખડીઓમાં આઠ વર્ગો કમે સ્થાપન કરવા. (આઠ
SR No.006022
Book TitleYogshastra
Original Sutra AuthorHemchandracharya
AuthorKesharsuri
PublisherBalchand Sakarchand Shah
Publication Year1959
Total Pages416
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy