________________
सर्ग १७ : श्लो० १६२ १६३ ]
हीरसौभाग्यम्
८५७
શ્લેકાર્થ
વિમલહર્ષ ઉપાધ્યાય અને સામવિજય ઉપાધ્યાયને કહ્યું કે વાચકેન્દ્રો, તમારે વિજયસેનસૂરિજીને આ પ્રમાણે કહેવું કે “આ સમસ્ત તપાગચ્છ તમારા ખોળે રહેલે છે, તે તેનું પિતાના પુત્રની જેમ સમ્યફપ્રકારે પાલન કરવું.' છે ૧૬૧ છે
श्रीवाचकेन्द्रौ विमलादिहर्षसोमादिराजद्विजयाभिधानौ । सदाश्रवौ स्वौ सचिवाविवाथ संयोज्य वाचेति निजं मुखाब्जम् ॥१६२ ॥
अथ पुनः किं कृत्वा । विमल इति पदमादौ यस्य तादृशो हर्षः, तथा सोम इति पदमादौ यस्य स सोमादिः, तेन राजत् खोभमान विजय इति पदं यस्य एतावता विमलहर्ष-सोमविजय इत्यभिधाने ययोस्तौ । किंभूनौ । श्रीवाचकेन्द्रो श्रीमदुपाध्यायाधिराजो प्रति इति पूर्वोक्तेन गणशासनलक्षणविजयसेनसूरिशिक्षाप्रदानरूपप्रकरणवाचा वाण्या सम निज मुखाज वदनकमल संयोज्य योजयित्वा उन्त्वेत्यर्थः। उत्प्रेक्ष्यते-वाचकौ स्वौ सचिवाविव आत्मीयामात्याविव। किंभूतौ । सदा सर्वदा कालमाश्रवौ वचनस्थितौ निजकथनकारकौ ॥
પ્લેકાર્થ
આ પ્રમાણે પિતાના મંત્રી સમાન નિરંતર ગુર્વાજ્ઞાને આધીન એવા વિમલહર્ષ ઉપાધ્યાય અને સેમવિજય ઉપાધ્યાયને કહીને- એ ૧૬૨ છે
प्रणीय पूर्णाश्चतुरक्षमालाश्चतुर्गतीनामिव वारयित्रीः। गन्तुं गतिं पश्चमिकामिवाथो स पञ्चमी प्रारभताक्षमालाम् ॥ १६३॥
पुनः किं कृत्वा । चतुरक्षमालाश्चतस्रो जपमालिकाः पूर्णाः समाप्ति प्राप्ताः संपूर्णाः संजाताः प्रणीय कृत्वा आदितो गणयित्वा । उत्प्रेक्ष्यते-चतसृणां नरकतिर्यङ्नरसुरलक्षणानां गतीनां कुत्सितानां स्थानकानां वारयित्रीनिषेधिका इव । अथो पुनः स सरिः पञ्चमी पञ्चानां संख्यापरणीमक्षमालां प्रारभत । गणयित मिति शेषः । उत्प्रेक्ष्यते-पञ्चमिकां पञ्चांनां गतीनां पूरणी पूरकां गतिमनन्तसुखावासलक्षणां गतिं गन्तु यातुमिव ।। सप्तभिः कुलकमं ॥ हि० सौ० १०८