SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Ramansaninimumourcean A masor ७५८ हीरसौभाग्यम् [सर्ग १६ श्लो० १३०-१३१ ગુણસુંદરીના પતિ મહીપાળરાજાને કુરેગ જેમ દૂર થયે હતું તેમ પ્રાણીઓના અઢાર જાતિના કઢરોગ આદિ મહારગે દૂર કરવામાં સમર્થ એ સૂરજકુંડ શેભે છે. ૧૨ पुण्डरीकाचलोवींव महिमैकनिकेतनम् । राजादनी विभात्येषा मुषिताशेषकल्मषा ॥ १३० ॥ एषा प्रत्यक्षलक्ष्या राजादनी क्षारिका 'रायणि' इति प्रसिद्धा विभाति । किंभूता। मुषितानि मूलादुच्छिन्नानि अशेषाणि समस्तानि कल्मषाणि पापानि यया। पुनः किंभूता । महिनां माहात्म्यानामेकमद्वैत निकेतनम् । केव । पुण्डरीकाचलस्य शत्रुजयाद्रेर्वी भूमीव ॥ લેકાર્થ વિમલાચલની ભૂમિથી જેમ સમસ્ત પાપ દૂર થાય છે તેમ સર્વ પાપને દૂર કરનારી મહામહિમાવંત “રાયણ” શોભે છે. ૧૩૦ છે ऐहिकामुष्मिकानल्पसंकल्पितान्यङ्गभाजां सृजन्ती त्रिलोकीमुवाम् । वेधसा स्वर्गिणां गौरपूर्वव या निर्मिता राजते यत्र राजादनी ॥ १३१ ॥ यत्र शत्रुजये राजादनी राजते । उत्प्रेक्ष्यते-या राजादनी वैधसा सृष्टिकर्ता अपूर्वाभ्याभ्यः कामधेनुभ्यो लक्षणैरसाधारणा गौधनुः कामदुघा निर्मिता निष्पादिता। किं कुर्वती। त्रिलोकीभुषां जगत्रितयजन्मनां अङ्गभाजां देहभाजां सुरासुरनराणां प्राणिनामहिकानि इहलोकभवानि रोगापनयनसंपत्करणादिमानि आमुष्पिकाणि परलोकभवानि स्वर्गापवर्गादिकानि यान्यनल्पानि भूयांसि । समस्तानीत्यर्थः । संकल्पितानि मनःकामितानि । मनोरथानित्यर्थः। सृजन्ती कुर्वन्ती। संपूरयन्तीत्यर्थः । શ્લેકાર્થ શત્રુજ્ય ઉપર રાયણવૃક્ષ શેલે છે, તે જાણે બ્રહ્માએ ત્રણે લેકનાં પ્રાણીઓના ઈહલૌકિક અને પારલૌકિક અસંખ્ય મનોરથ પૂર્ણ કરવા માટે કેઈ અપૂર્વ કામધેનુની નિષ્પત્તિ सनीय! ।। १३१॥
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy