SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ५५६ हीरसौभाग्यम् [सर्ग ८ श्लो० १०२-१०३ कुमुदिनीनां चन्द्रविकाशिविशदविकसितारविन्दिनीनां वन काननम् । वृन्दमित्यर्थः। तस्य श्रीः लक्ष्मीः शोभा आश्रीयते आलम्ब्यते । कस्याम् । पीयूषैः सुधारसैः पूर्णायां निर्भरभरितायां स्मरस्य रतिपतेः केलये क्रीडाकरणांर्थ शोणे रक्तैर्मणीभिः रत्नैः । पद्मरागगर्णरित्यर्थः । निबद्धायां रचितायां घटितायामधरोऽथ या ओष्ठः स एव दीधिका वापी तस्यां राजीव । 'वनराजिनि दीर्घिकावारिणि स्नानम्' इति पाण्डवचरित्रेऽर्जुनस्याष्टापदयात्राधिकारे । यत्र राजीवानि तत्र राजीविनीलताया अपि सद्भाव इति । तथा 'केचिद्वदन्त्यमृतमस्ति पुरे सुराणां, केचिद्वदन्ति वनिताधरपल्लवेषु । बूमो वयं त्वदरिवर्गकराङ्गुलीषु, यत्पानतो मरणमागतमप्यपास्तम् ॥' इति भोजप्रबन्धे वनिताध रेषु सुधारसः ॥ શ્લોકાર્થ પહ્મરાગમણિથી બાંધેલી અમૃતરસથી પરિપૂર્ણ, દેવીના અધર ૩૫ કામદેવના ડાલાવડીમાં, દેદીપ્યમાન દાંતોની ચંદ્રિકા વડે કુમુદ-વનની (ચંદ્રવિકાસી કમલ-વનની) લમી જાણે આશ્રય કરીને રહી ન હોય ! ! ૧૦૨ स्वर्भाणुभीरो रजनीचरिष्णोः, कलङ्कभाजः क्षयिनः सितांशोः । ज्योत्स्ना किमुद्वेगवती यदास्य, भेजेऽपविघ्न दशनांशुदम्भात् ॥१०॥ सितांशोश्चन्द्रादुद्वेगवती खेदं प्राता सती ज्योत्स्ना । उत्तरेक्ष्यते-दशनानां राजदन्तानामंशवः किरणास्तेषां दम्भात्कपटात् अपगता विघ्ना वसतौ स्वानिष्टकारिणः . प्रत्यूहा यस्मातारा यदास्य देवीबदन मेजे थितवतीव । उद्वेगकारणान्याह-किंभू. तस्य सितांशोः । स्वेर्भाणो राहोः सकाशागीरो(रुकस्य । स्वाभ्यवहारकारिसैहिकेयभयविह्वलीभूतस्येत्यर्थः । एतावता सवैरत्वमुक्तम् । पुनः किंभूतस्य । रजन्यां निशायामेव पारदारिकपाटश्चरादिवश्चरिष्णोः संचरणशीलस्य । पतावता चौरविटादिचेष्टावत्त्वं च । अत पव पुनः किंभूतस्य । कलङ्कगुरुदाराभिगमनादपवाद लाञ्छनच भजतीति कलङ्कभाजः। एतावता सापवादत्वं सुशीलताराहित्य च । पुनः किंभूतस्य । क्षयिनः क्षयरोगवतः । स्वपरदारेष्वत्यासक्तस्य व्यसनिनो राजयक्ष्मादयो रोगा भवेयुरवश्यम् । यतः 'कम्पः स्वेदः श्रमो मूर्छा भ्रमिलानिर्बलक्षयः । राजयक्ष्मादिरोगाश्च भवेयुमैथुनोत्थिताः ॥' इति योगशास्त्रे । पक्षे कृष्णपक्षानुभावात् कलाभिहीयमानतया क्षीणताभाजः । सितांशो. रिति पदेनापि पाण्डुरत्वं सूचितम् । तञ्च रोगादिना दुःखाद्यतिरेकेण वा पाण्डिमा जायते । ततः पाण्डुकुष्ठरोगवतः भूतादिवद्वलदेहस्य वा । ततोऽपि विरूपवतः । पनेभ्यः कारणेभ्यः एतैः कारणैर्वा मनस्युद्वेग प्राप्ता ॥ प्रदार्थ પોતાના શત્રુ રાહુથી ભયભીત રાત્રે ચાલનાર હોવાથી વિટ પુરુષની જેમ પદારા-લંપટ અર્થાત ગુરુપત્નીના સંગથી કલંક્તિ બને, ક્ષયરોગી અર્થત કૃષ્ણપક્ષમાં ક્ષીણ થતો હેવાથી
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy