SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ मर्ग ८ श्लो० ३८-४० ] हीरसौभाग्यम् ५२५ यजानुना यस्या देवताया नलकीलेन स्वास्यत्मनः कान्स्वा विभूषया । 'कान्तिः शोभायामिच्छायां प्रभायामपि' इत्यनेकार्थः । सम सार्धं स्पधितया स्पर्धा भावुकभावेन संघर्षित्वेन मिथो मृधेषु परस्परक्रोधोद्धततया विधीयमानयुद्धेषु आदर्शिका मुकुरिका लोके मेवातमण्डलादौ यस्य अधो हस्तको न स्यात् पृष्ठे च ग्रहणार्ह किमप्यङ्कटकादि भवेत्तस्या अभिधानम् 'आरसी' इत्युच्यते । अघानि दृढप्रहारादिभिर्निहता । उत्प्रेक्ष्यते - ततः प्रहारादिहेतोरतुच्छामतिघनां वालयितुमशक्यां मूर्छा मोह चैतन्याभावकिभु प्रापलब्धवतीव । एवं चेन्न तर्हि एषा आदर्शिका अचैतन्यवती चेतनाया भावश्चैतन्य तद्विद्यते यस्याः सा चैतन्यवती न चैतन्यवती अचैतन्यवती चेतनाविरहिता किं कथ ं लक्ष्यते ॥ इति जानू ॥ લેાકા પેાતાની કાન્તિ સાથે ૨પર્ધા કરવાથી ૫:૨૫ના યુદ્ધમાં, જનુ ( ઢીંચણ )ના ગાઢ પ્રહારથી હણાયેલા આદર્શો ( દર્પણા ) અત્યંત મૂતિ બની ગયા. જો એમ ના હોય તેા તે ચૈતન્યવાળા કેમ ન હેાય ? !! ૩૮ || रम्भास्फुरद्वैभवयत्सुपर्व- सारङ्गटक्के लिनिकेतनस्य । अन्तर्वसत्सालसदृवस्मरस्य, स्तम्भौ प्रगल्भौ स्फुरतः किमूरू ॥ ३९ ॥ नामाप्सरास्तद्वत्स्फुरन् ऊरू अर्थाद्यस्याः स्फुरतः शोमेते । उत्प्रेक्ष्यते-- रम्भा प्रकटीभवन् दीप्यमानो वा वैभवो वपुःशोभातिशयः तादृशी या सूरिपुरस्तात्स्थायुका चासौ सुपर्वसारङ्गदृक् च सुरहरिणीनयना शासनदेवी सैव केलये क्रीडाकृते अर्था मनोभवस्यैव यन्निकेतन मन्दिरं तस्य स्तम्भौ स्थूणे हव । अन्यदपि रम्भागृह कदलीगृह' 'केलिहरु" इति वा प्रसिद्धम् । तत्राप्याधारस्तम्भौ भवतः । किंलक्षणस्य गृहस्य । अन्तः सौधमध्ये वसन् वासं विदधानः तिष्ठन् । सह अलसदृशा, मन्थरनयनया, स्वगुनोपमानेन मनोज्ञादिपदेन च विशेषिताङ्गकर्मा स्त्री यथा तरललोचना । 'अलसेक्षणा मृगाक्षी' इति हैम्याम् । स्त्रिया रत्या वर्तते यः स स्मरः कामो यत्र तस्य । श्लोकार्थ શાસનદેવીના અતિ સુંદર સાથળા શાખે છે. જે ક્રીડાગૃહની મધ્યમાં રતિની સાથે કામદેવ રહેલા છે, તેવા અપ્સરા-રંભા જેવા દેદીપ્યમાન શરીવૈભવવાળી શાસનદેવીરૂપ કામદેવના ક્રીડાગૃહના (તે સાથળ) એ સ્ત ંભા ન હોય ! ॥ ૩૯ ॥ द्रुष्टयै करिणां करेभ्यो, मन्ये मृदुत्वं गृहयांबभूव । स्वयं स्वयं भूरिति तेषु नो चे-देकान्त कार्कश्यमिदं कुतस्त्यम् ॥४०॥ यदुरुसृष्ट्यै यस्या देवताया उर्वोः सक्नोः सृष्ट्यै निर्माणाय स्वयंभूविधाता स्वयमा
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy