SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ % 3D ४२४ हीरसौभाग्यम् सर्ग ६ श्लो० १०४-१०७ इह मण्डपे आलेख्यानां चित्राणां मिषात् कपटादिवो देवलोकात् त्रिदशीसखाः स्वखदेवीसंयुक्ताः त्रिदशा निर्जरा उपागमन् किम् आगता इव । किंभूतास्त्रिदशाः । मणिभिः पञ्चविधरत्नैः कल्पितानां रचितानां शिल्पानां चित्ररूपादिविज्ञानानां प्रकरस्य समूहस्य आलोकने दर्शने लालसा लोलुपा आशया अभिप्राया मानसानि वा येषां ते ॥ साथ આ મંડપમાં આલેખેલા ચિત્રોના બહાને પોતપોતાની દેવીઓ સાથે દેવ જાણે સ્વર્ગમાંથી ઉતરી આવ્યા ન હોય ! તે જાણે પાંચ પ્રકારનાં રત્નોથી રચિત ચિત્રોનાં કૌતુક જેવાની અભિલાપાથી આવ્યા ન હોય ! ૧૦૪l स मुहूर्त दिने गुरुः सम, मुनिभिर्मण्डपमध्यमीयिवान् । सदसः सदनं घुसमभिः, प्रतिपन्थी पृथिवीभृतामिव ॥१०५॥ स गुरुर्विजयदानसूरिः मुनिभिः समगणिपण्डितोपाध्यायादिसाधुभिः सार्द्ध मुहूतस्य दिने वासरे मण्डपस्य मध्यमीयिवान् गतः । क इव । प्रतिपन्थीव । यथा पृथिवीभृतां पर्वतानां प्रतिपन्थी वैरी इन्द्रः धुसद्मभिः स्वर्गगृहैः सुरैः सह सदसः सभायाः सदनं मन्दिरमेत्यागच्छति । 'नृपस्य नातिप्रमनाः सदोगृहम्' इति रघुवंशे ॥ બ્લેકાર્થ જેમ પર્વતને શત્રુ ઈદ્ર દેવેન સભામંડપમાં આવે, તેમ મુહૂર્તના દિવસે ગણિ, પંન્યાસ તેમજ ઉપાધ્યાય આદિ સાધુઓની સાથે આચાર્ય મહારાજશ્રી વિજયદાનસૂરિ પૂર્વોક્ત સંભામંડપમાં પધાર્યા. ૧૦પા इदमीयमहामहेक्षणो-पनतैः पौरनरैः परःशतैः । निभृत भ्रियते स्म मण्डपो, नवकासार इवाम्बुदाम्बुभिः ॥१०६॥ पर शतैः शतात्परे परःशताः तैः सहस्रसंख्यैः पौरनरैर्नागरिकलोकैः मण्डपः सूरिपदप्रदानास्पद निभृत घन भ्रियते स्म भृतः । किंभूतैः पौरनरैः । इदमीयस्य हीरहर्षोपाध्यायसंबन्धिनो महामहस्याचार्यपदस्थापनातिशयितोत्सवस्य ईक्षणार्थमुपनतैः स. मागतः । क इव । नवकासार इव । यथा नवीनस्तडागः अम्बुदाम्बुभिः प्रावृट्पयोधरपानीयैः निर्भर पूर्यते ॥ साय જેમ નવીન સરેવર મેઘના જલથી પરિપૂર્ણ બને, તેમ શ્રી હરિહર્ષઉપાધ્યાયના આચાર્ય. પદપ્રદાનના મહત્સવને જોવા માટે આવેલા સેંકડે અને હજારો નાગરિકોથી મંડપ ચિકાર ભરાઇ गया ॥10॥ त्रिशलातनुजन्मशासना-भ्युदयं मूर्तमिव व्रतीश्वरम् । यतिभिस्तमजूहवद् गुरु-स्त्रिदशीशंसित भाग्यवैभवम् ॥१०७॥
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy