SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ सर्ग ४. श्लो० ७५-७७] हीरसौभाग्यम् २५१ निजस्थात्मन आमामादेशमौजिढद्वायामास धारयांचकार.। . इन्न । सार्वभौम. इन्न ।। यथा उपवर्ती, पृथिव्या नाथान् भूपतीन् स्वाज्ञां ग्राहयति ॥ सा શ્રીમાનદેવસૂરિની પાટરૂપી આકાશમાં સૂર્યસમાન એવા માનતુંગાચાર્ય સાધુઓમાં ચંદ્ર સમાન થયા. જેમ ચક્રવર્તી રાજા પૃથ્વીના સર્વે રાજાઓને આજ્ઞાધીન બનાવે તેમ અન્યદર્શનમાં કદાગ્રહી ન બનેલા એવા સજ્જનો પાસે જેમણે જિનાજ્ઞા શિરોમાન્ય કરાવી હતી. ઉપા भक्तामराहस्तवनेन सरि-बभब्ज योऽङ्गान्निगडानशेषान् । प्रवर्तितामन्दमदोदयेन, गम्भीरवेदीव करी धरेन्दोः ॥७६।। यों मानतुङ्गसूरिः भक्तामर इत्याह्वा नाम यस्य तादृशेन' स्तन स्तोत्रेण कृत्वा अङ्गात् स्वशरीरादशेषान् अष्टचत्वारिंशदपि निगडान् शृङ्खलाम् बभञ्ज भनक्ति स्म । का इव । करीव । यथा धरेन्दो राशः गम्भीरवेदी अवमताइकुशः अवगणिततीक्ष्णाकुशप्रहारो हस्ती प्रवर्तितोऽतिप्रबहमानो यो मदोदयो दामवारिप्रादुर्भावस्तेन कृत्वा पादादिनियमनटखलान् भनक्ति त्रोटयति । 'त्वग्मेदाद्रुधिरनावादामांसन्यथनादपि । संज्ञां न लभते यस्तमाहुर्गम्भीरवेदिनम् ॥ કા મદેન્મત્ત બનેલે રાજાને પટ્ટહસ્તી તીણ અકુશના પ્રહારોને નહીં ગણકારતો પોતાના પગની સાંકળે ને જેમ તેડી નાખે, ભાંગી નાખે, તેમ શ્રીમાનતુંગસૂરિએ “ભાભર નામના સ્તોત્રવડે પોતાના શરીર ઉપર જકડાયેલી મજબુત એવી અડતાલીશ (૪૪) બેડીઓને તોડી નાખી હતી. પાછલા श्रीमानतुङ्गः करणेन भक्ता-मरस्तुतेस्तं क्षितिशीतकान्तिम् । चकार नम्र फलपुष्पपत्र-भारेण यद्वत् फलदं वसन्तः ॥७७॥ येन नृपतिना मार्तण्डचण्डीस्तुतिशतककरणापगतकुष्ठवाणकविकृतचतुरङ्गनवीनागीभूतमयूरकविमहिमालोकनोद्भूतचमत्कारेण पुन नदर्शनमाहात्म्यदर्शनोत्कण्ठितचेतसा अष्टचत्वारिंशता. शृङ्खलैसपादकण्ठमा निगडनिबद्ध कृत्वा प्रदत्तमहत्तालकापवरके निक्षिप्तः श्रीमानतुझासूरिः 'भक्तामरप्रणतमौलिमणिप्रभाणाम्' इति नामादिदेवस्तुतेः स्तोत्रस्य करणेत निर्माणेन त पूर्वोक्तं स्वपरीक्षाकारिण क्षितिशीतकान्ति राजानं नम्र स्वचरणप्रणमनप्रवण चकार कृतवान् । यः क इव । वसन्तो यद्वत् अत्र यद्वदितीवार्थे । वसन्तो मधुसमयः फलानि सस्यानि पुष्पाणि कुसुमानि पत्राणि पर्णानि तेषां भारेण वीवधेन कृत्वा फलद वृक्ष नम्र भूमीमण्डलोपगत कुरुते ॥ શ્લોકાઈ - સદેવંના આરાધનથી કે રોગ દૂર કરનારા બાણકવિ અને ચંડિકાદેવીની આરાધનથી છેદાયેલા
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy