________________
ગાથા-૫૮
८०
यतिसक्ष समुस्यय ४४२९१
%3
एकां प्राणिजातिमङ्गीकृत्यान्तरमुक्तम्, अधुना सकलव्यक्त्याश्रयमन्तरं प्रतिपिपादयिषुराहजे जत्तिआ य हेऊ, भवस्स ते चेव तत्तिआ मुक्खे ॥ गणणाईआ लोगा, दुण्ह वि पुन्ना भवे तुल्ला ॥ ५८॥ . ये यावन्तश्च हेतवो भवस्य त एव तावन्तो मोक्षे. ॥ गणनातीता लोका द्वयोरपि पूर्णा भवेयुस्तुल्याः ॥ ५८॥ .'
___ये हेतवो यावन्तो-यावन्मात्रा 'भवस्य' संसारस्य निमित्तं त एव नान्ये तावन्मात्रा एव मोक्षस्य हेतवो-निमित्तानि। कियन्मात्रकास्ते अत आह-गणनाया अतीताः-सङ्ख्याया अतिक्रान्ताः, के?, लोकाः 'द्वयोरपि' भवमोक्षयोः संबन्धिनां हेतूनामसङ्ख्येया लोका: 'पूर्णाः' भृताः, तत्र पूर्णा एकहेतुन्यूना अपि भवन्त्यत आह-तुल्याः, कथम्भूताः ?-क्रियाविशेषणं 'तुल्याः' सदृशा इत्यर्थः। ननु तुल्यग्रहणमेव कस्मात् केवलं न कृतं ? येन पुनः पूर्णग्रहणं क्रियते, भण्णति पडिवयणं तुल्लगहणेण केवलेणं संवलिआणं संसारमोक्खहेऊणं लोका तुल्लत्ति कस्सवि बुद्धी होज्जा तो पुण्णग्गहणंपि कीरइ, दोण्हवि पुण्णत्ति जया भरिअत्ति नेयव्वा। इयमत्र भावना-सर्व एव ये त्रैलोक्योदरविवरवर्त्तिनो भावा रागद्वेषमोहात्मनां पुंसां संसारहेतवो भवन्ति त एवं रागादिरहितानां श्रद्धामतामज्ञानपरिहारेण मोक्षहेतवो भवन्तीति। एवं तावत्प्रमाणमिदमुक्तम् । .
(मोघ नि.u. ५४) એક જીવજાતિને આશ્રયીને અંતર કહ્યું. હવે સર્વ જીવોને આશ્રયીને અંતરનું પ્રતિપાદન કરવાની ઈચ્છાવાળા ગ્રંથકાર કહે છે -
જે અને જેટલા સંસારના હેતુઓ છે, તે જ અને તેટલા જ મોક્ષના હેતુઓ છે. સંસાર અને મોક્ષ એ બંનેના કારણોથી અસંખ્ય લોક સમાન રૂપે ભરેલા છે, અર્થાત્ સંસાર અને મોક્ષ એ બંનેનાં કારણો સમાનપણે અસંખ્ય લોક જેટલાં છે.
વિશેષાર્થ - પ્રશ્ન- ગાથામાં પૂર્ણ શબ્દ છે. પૂર્ણ એટલે ભરેલા.