________________
યતિલક્ષણ સમુચ્ચય પ્રકરણ
૪૩
ગાથા-૨૩-૨૪
चारित्रवतां माषतुषादीनां आगमप्रसिद्धातिजडसाधूनां निर्दिष्टं-उक्तं सर्वज्ञैरिति, अथवा ननु विशिष्ट श्रुतविकलत्वेन ज्ञानादिना विनापि केषाञ्चित्साधूनां चरणं श्रूयतेऽतः कथमुक्तमताभ्यां विना चरणं न श्रद्धयमित्याशंक्याह-'गुरु०' गाहा, 'गुरुपारतन्त्र्यमेव ज्ञानं विशिष्ट श्रुतवर्जितानां श्रद्धानं चैतत्संगतमेवे 'ति, ततः किमित्याह-'एत्तो उत्ति यतो विशिष्ट श्रुतवर्जितानामुक्तरूपे ज्ञानश्रद्धाने अंत एव चारित्रिणां माषतुषादिसाधूनां निर्दिष्टं ज्ञानं दर्शनं चेति शेषः, अथवा इत एव तेषां चरणं निर्दिष्टं, न स्वतन्त्रमेवेत्यतो न ताभ्यां विना चरणमिति। कथानकसंप्रदायश्चैवम्-बभूव कश्चिदाचार्यो, गुणरत्नमहानिधिः। श्रुतमध्वर्थिशिष्यालिसेव्यमानक्रमाम्बुजः ॥१॥ सूत्रार्थपाथसां दाने, महाम्भोद इवाश्रमः। संघादिकार्यभाराणां, निस्तारे धुर्यसन्निभः ॥२॥ तस्यैवान्योऽभवद् भ्राता, विशिष्ट श्रुतवर्जितः । स्वेच्छया स्थाननिद्रादेः कर्ता स्वार्थपरायणः ॥३॥ तत्र सूरिः क्वचित्कार्ये, श्रान्तः सन् मुग्धबुद्धिभिः । अज्ञातावसरैः शिष्यैर्व्याख्यानं कारितः किल ॥४॥ ततोऽसौ श्रान्तदेहत्वाद्, व्याख्यायामक्षमत्वतः। चित्तखेदं जगामाथ, चिन्तयामास चेदृशम् ॥ ५॥ धन्योऽयं पुण्यवानेष, मझाता निर्गुणो यतः। सुखमास्ते सुखं शेते, पारतन्त्र्यविवर्जितः ॥६॥ वयं पुनरधन्या ये, स्वगुणैरेव वश्यताम्। परेषां प्रापिताः स्थातुं, सुखेन न लभामहे ॥७॥ एवं चिन्तयता तेन, निबद्धं कर्म सूरिणा। ज्ञानावरणमत्युग्रं, ज्ञानावज्ञानिमित्ततः ॥ ८॥ नालोचितं च तत्तेन, ततो मृत्वा दिवं गतः। ततोऽप्यसौ च्युतः क्वापि, सत्कुले जन्म लब्धवान् ॥९॥ कालेनं साधुसम्पर्काद्, बुद्धोऽसौ जिनशासने। सद्गुरूणां समीपेऽथ, प्रवव्राज विरागतः ॥१०॥ ततोऽसौ सूरिपादान्तेऽधीते सामायिकं श्रुतम्। उदीर्णं च तकत्तस्य, कर्म जन्मान्तरार्जितम् ॥११॥ तस्योदयान्न शक्नोति, ग्रहीतुं पदमप्यसौ। प्रयच्छन्नप्यविश्राम, बहुमानयुतोऽपि सन् ॥१२॥ ततः सूरिरशक्तं तं, पाठे ज्ञात्वा तपोधनम्। सामायिकश्रुतस्यार्थं, ते संक्षेपादपीपठत् ॥१३॥ यथा मा रुष्य मा तुष्येत्येवमेव स भक्तितः । घोषयामास तत्रापि, विस्मृतिस्तस्य जायते ॥१४॥ ततो महाप्रयत्नेन, संस्मृत्य किल किंचन। तत्रासौ घोषयामास, तुष्टो माषतुषेत्यलम् ॥१५॥ ततस्तद्घोषणान्नित्यं, माषतुपेत्यभिख्यया। ख्यातिं नीतो महात्माऽसौ, बालिशैः क्रीडनापरैः ॥१६॥ अदोऽपि विस्मरत्येष, यदा मोहात्तदा तकम्। न्यस्तचित्तमवाचं च, हसन्तो बालका जगुः ॥१७॥ अहो माषतुषः