________________
गाथा - ११-१२
૨૬
યતિલક્ષણ સમુચ્ચય પ્રકરણ
यद् भणितं तदेवाह
अवलंबिऊण कज्जं, जं किंचि समायरंति गीयत्था ॥ थोवावराहबहुगुणं सव्वेसिं तं पमाणं तु ॥ ११ ॥ अवलम्ब्य कार्यं यत्किञ्चित्समाचरन्ति गीतार्थाः ॥ स्तोकापराधबहुगुणं सर्वेषां तत्प्रमाणं तु ॥ ११॥
अवलम्ब्य - आश्रित्य कार्यं यत्किञ्चिदाचरन्ति सेवन्ते 'गीतार्थाः ' आगमविदः स्तोकापराधं बहुगुणं मासकल्पाविहारवत् सर्वेषां जिनमतानुसारिणां तत् प्रमाणमेव, उत्सर्गापवादरूपत्वादागमस्येति गाथार्थ : ( पंचवस्तुक गा. २७९) પૂર્વાચાર્યોએ જે કહ્યું છે તે કહે છેઃ
ગીતાર્થો કોઈ કારણસર માસકલ્પ વિહારનો ત્યાગ વગેરેની જૈમ અલ્પ દોષવાળું અને ઘણા ગુણવાળું જે કંઈ આચરે તે જિનમતાનુસારી સર્વ સાધુઓને પ્રમાણ જ હોય છે. કારણ કે શાસ્ત્રમાં ઉત્સર્ગ અને અપવાદ એ ने ह्या छे. [११]
अत्र कश्चिदेवमाह - नन्वेवमाचरिते युष्माभिः प्रमाणीकृतेऽस्माकं पितृपितामहादयो नानारम्भमिथ्यात्वक्रियाप्रवृत्तयोऽभूवन्नतोऽस्माकमपि तथैव प्रवर्तितु-: मुचितमिति । अत्रोच्यते-सौम्यमार्गेणापि नीयमानो मोन्मार्गेण गमः, यतोऽस्माभिः संविग्नाचरितमेव स्थापितम्, न सर्वपूर्वपुरुषाचरितमित्यत एवाह - जं पुण पमायरूवं, गुरुलाघवचिंतविरहियं सवहं ॥ सुहसीलसढाइन्नं, चरित्तिणो तं न सेवंति ॥ १२ ॥ यत्पुनः प्रमादरूपं गुरुलाघवचिन्ताविरहितं सवधम् ॥ सुखशीलशठाचीर्णं चारित्रिणस्तन्न सेवन्ते ॥ १२ ॥
यत् पुनराचरितं प्रमादरूपं संयमबाधकत्वात्, अत एव गुरुलाघवचिंताविरहितं - सगुणमपगुणं वेति पर्यालोचनवर्जितमत एव सवधं यतनाभावात्, सुखशीला - इहलोकप्रतिबद्धाः शठा - मिथ्यालम्बनप्रधानास्तैराचीर्णं - समाचरितं चारित्रिणः - शुद्धचारित्रवन्तस्तं न सेवन्ते नानुतिष्ठन्तीति । ( धर्मरत्न प्र. गा. ८६ )
2