SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ યતિલક્ષણ સમુચ્ચય પ્રકરણ २४७ ગાથા-૨૦૬ तेणं कालेणं तेणं समएणं तुंगिया णामं णयरी होत्था । वण्णओ, तीए नयरीए एगो साहू खंतो दंतो जिइंदिओ इरियासमिओ भासासमिओ एसणासमिओ आयाणभंडमत्तनिक्खेवणासमिओ उच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणियासमिओ मणगुत्तो वयंगुत्तो कायगुत्तो गुत्तिंदिओ गुत्तबंभयारी अममो अकिंचणो छिण्णग्गंथो छिण्णसोओ निरुवलेवो कंसपाईव मुक्कतोओ संखो इव निरंजणो जाव इव अप्पडिहयगई एमाइगुणकलिओ, मज्झण्हसमए गोयरचरियाए भमंतो एगम्मि सड्ढकुलम्मि पविट्ठो, साविया य तं दटुं हट्ठतुट्ठा जाया, आहारगहणत्थं घरम्मि पविट्ठा ताव य साहू घरदारं अवलोइऊण आहारं अगहिऊण अजंपमाणो चेव पडिनियत्तो । साविआ वि आगया संती तं अपासंती अपुण्णाहं अधण्णाहं एवमाइयं जंपमाणी दारे ठिया, तक्खणे चेव बीओ मुणी आहारत्थमागओ । तमाहारेण पडिलाभिऊण समणोवासिया भणइ- हे मुणीसर! एगो साहू मम घरे आगओ तेण भिक्खा न गहिया पच्छा तुम्ह आगमणं जातं, तेण केण निमित्तेण भिक्खा न गहिया ? सो भणइ-एयारिसा भावभंजणा पासंडचारिणो बहवे वटुंति, समणोवासिया तव्वयणं सोऊण अच्चत्थं दुक्खमावण्णा । तओ य तइओ साहू तम्मि घरे आहारत्थमांगओ । तमवि पडिलाभिऊण पढमसाहुवुत्तंतो कहिओ । सो भणइ-हे भद्दे ! तुम्ह घरदारं नीयं वट्टइ, तेण न गहिया भिक्खा । जओ आगमे 'नीयदुवारं तमसं, कोट्ठगं परिवज्जए । अचक्खूविसओ जत्थ, पाणा दुप्पंडिलेहगा ॥१॥' अहं तु वेसमित्तधारी, मए साहूणं आयारो न सक्कए पालेडं, मम निप्फलं जीवियं, सो पुण धण्णो कयकिच्चो जे णं मुणीणमायारं पालेइ । सो वि सट्ठाणं गओ । .. इत्थ भावणा- जो सो पढमसाहू सो सुक्कपक्खिओ हंसपक्खिसमाणो, जेण तस्स हंसस्स दो वि पक्खा सुक्का भवंति, एवं सुक्कपक्खिओवि साहू अंतो बहिनिम्मलत्तेण दुहावि सुक्को १। बीओ साहू कण्हपक्खिओ णेओ वायससारिच्छो, जेण तस्स वायस्स दोवि पक्खा कण्हा भवंति, एवं कण्हपक्खिओ साहू वि अंतो बाहिं मलिणत्तणेण दुहा वि मलिणो २। तइओ साहू संविग्गपक्खिओ चक्कवायसारिच्छो, जेण चक्कवायस्स बाहिरपक्खा मलिणा
SR No.005894
Book TitleYatilakshan Samucchay Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year1999
Total Pages306
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy