________________
ગાથા-૨૦૬
૨૪૬ યતિલક્ષણ સમુચ્ચય પ્રકરણ सुद्धं सुसाहुमग्गं, कहमाणो ठवइ तइअपक्खंमि । अप्पाणं इयरो पुण, गिहत्थधम्माओ चुकंति ॥ २०६॥ शुद्धं सुसाधुमार्ग, कथयन् स्थापयति तृतीयपक्षे । आत्मानं इतर: पुन-गुहस्थधर्माद् भ्रष्ट इति ॥ २०६॥ ___व्याख्या-शुद्धं-अवितथं सुसाधुमार्ग-सन्मुनिपथं कथयन्-परूपयन्, स्वयं प्रमादवानपीति गम्यते, स्थापयति-निवेशयति आत्मानं क्व ? साधुश्राद्धपक्षद्वयापेक्षया तृतीयपक्षे-संविग्नपाक्षिकरूपे इतरों-अशुद्धमार्गप्ररूपक पुनः 'गिहत्थधम्माउ' त्ति गृहस्थधर्मादाद्यतिधर्मात्संविग्नपाक्षिकपथाच्च 'चुक्क' त्ति भ्रष्टः संसारपथत्रयान्तर्वर्तीत्यर्थः । इति शब्दो वाक्यपरिसमाप्त्यर्थः ।
__ अत्र प्रसङ्गतः पक्षत्रयमाश्रित्य किञ्चिदुच्यते- 'सुज्झइ जई सुचरणो । सुज्झइ सुस्सावओ वि गुणकलिओ । ओसन्नचरणकरणो, सुज्झइ संविग्गपक्खरुई ॥ १॥ संविग्गपक्खियाणं, लक्खणमेयं समासओ भणियं । ओसन्नचरणकरणा वि, जेण कम्मं विसोहंति ॥ २॥ सुद्धं सुसाहुधम्मं, कहेइ निंदइ य निययमायारं । सुतवस्सियाण पुरओ, होइ य सव्वोमराइणिओ ॥ ३॥ वंदइ न य वंदावइ, किइकम्मं कुणइ कारवे नेव । अत्तट्ठा न वि दिक्खइ, देइ सुसाहूण बोहेउं ॥ ४॥ ओसण्णो अत्तट्ठा, परमप्पाणं च हणइ दिक्खंतो । तं छुहइ दुग्गईए, अहिययरं बुड्डुइ सयं च ॥५॥ सांवज्जजोगपरिवज्जणाउ, सव्वुत्तमो जइ धम्मो । बीओ सावगधम्मो, तइओ संविग्गपक्खपहो ॥ ६॥ सेसा मिच्छद्दिट्ठी, गिहिलिंगकुलिंगदव्वलिंगेहिं । जह तिन्नि उ मुक्खपहा, संसारपहा तहा तिन्नि ॥ ७॥'
ननु गृहिचरकादयो भवन्तु भवानुयायिनो, भगवल्लिङ्गधारिणस्तु कथमित्यत्राह-'संसारसागरमिणं, परिब्भमतेहिं सव्वजीवेहिं । गहियाणि य मुक्काणि य, अणंतसो दव्वलिंगाइं ॥८॥ ननु त्रयः संसारपथास्त्रयश्च मोक्षपथा इति यदुक्तं तत्सुन्दरं, परं यः सुसाधुविहारेण बहुकालं विहृत्य पश्चात्कर्मपरतन्त्रतया शैथिल्यमवलम्बतें, ते कुत्र पक्षे निक्षिप्यन्तामित्यत आह-'सारणचझ्या जे गच्छनिग्गया य विहरंति पासत्था । जिणवयणबाहिरा वि य, ते उ पमाणं न कायव्वा ॥९॥' इत्थ दिटुंतो