________________
યતિલક્ષણ સમુચ્ચ યપ્રકરણ
उक्तं च
"" 'आगमो ह्याप्तवचनमाप्तं दोषक्षयाद् विदुः । वीतरागोऽनृतं वाक्यं न ब्रूयाद्धेत्वसम्भवात्” ॥ तस्य नीतिः-उत्सर्गापवादरूपः शुद्धसंयमोपायः, स मार्गः ।
उक्तं च
यद् व्यवहारः
८
यस्मात् प्रवर्त्तकं भुवि, निवर्त्तकं चान्तरात्मनो वचनम् । धर्मश्चैतत्संस्थो, मौनीन्द्रं चैतदिह परमम् ( षोड० २-१३) अस्मिन् हृदयस्थे सति, हृदयस्थस्तत्त्वतो मुनीन्द्र इति । हृदयस्थिते च तस्मिन्नियमात्सर्वार्थसंसिद्धिः " ( षोड० २ - १४) । इति । तथा संविग्ना-मोक्षाभिलाषिणो ये बहवो जना अर्थाद् गीतार्थाः, इतरेषां संवेगायोगात्, तैर्यदाचीर्णमनुष्ठितं क्रियारूपम् । इह च संविग्नग्रहणमसंविग्नानां बहूनामप्यप्रमाणतां दर्शयति,
तथा हि
44
‘‘जं जीयमसोहिकरं, पासत्थपमत्तसंजयाईहिं ।
बहुहिवि आयरियं, न पमाणं सुद्धचरणाणं ॥ " ति ॥ बहुजनग्रहणं संविग्नोऽप्यैकोऽनाभोगानवबोधादिभिर्वितथमप्याचरेत्ततः सोऽपि न प्रमाणमित्यतः संविग्नबहुजनाचरितं मार्ग इति । अत एवाहउभयानुसारिणी' याऽऽगमाबाधया संविग्नव्यवहाररूपा सा मार्गानुसारिणी क्रियेति । आह-आगम एव मार्गो वक्तुं युक्तो बहुजनाचीर्णस्य पुनर्मार्गी - `करणमयुक्तम्, शास्त्रान्तरविरोधादागमस्य चाप्रामाण्यापत्तेः ।
तथा
गाथा-हु
'बहुजणपवित्तिमित्तं, इच्छन्तेहिं इहलोइओ चेव ।
धम्मो न उज्झियब्वो, जेण तहिं बहुजणपवित्ती ॥ १ ॥ ता आणाणुगयं जं, तं चेव बुहेण होइ कायव्वं । किमिह बहुणा जणेणं, हंदि न सेयत्थिणो बहुया ॥ २ ॥
"जिट्ठमि विज्जमाणे, उचिए अणुजिट्ठपूयणमजुत्तं । लोयाहरणंपि तहा, पयडे भयवंतवयणंमि ॥"