________________
ગાથા-૧૮૧
| ૨૩૦
તિલક્ષણ સમુચ્ચય પ્રકરણ
कम्माई नूण घणचिकाई कुडिलाइं वज्जसाराइं । नाणड्डयंपि पुरिसं, पंथाओ उप्पहं निति ॥१८॥ नाऊण सुयबलेणं, करयलमुत्ताहलं व भुवणयलं । अहह निवडन्ति केवि हु, ओपिच्छह कम्मबलियत्तं ॥१९॥ मुत्तूण रायरिद्धिं, मुक्खत्थी ताव एस पव्वइओ । संपइ अइप्पमाया, विम्हरियपओयणो जाओ ॥२०॥ काले न देइ सुत्तं, अत्थं न कहेइ पुच्छमाणाणं । आवस्सगाइ तत्तिं, मुत्तुं बहु मन्नए निदं ॥२१॥ सारणवारणपडिचोयणाइ न मणंपि देइ गच्छस्स । ' न य सारणाइरहिए, गच्छे वासो खणंपि खमो ॥२२॥ तथा चागमःजहिं नत्थि सारणा वारणा य पडिचोयणां य गच्छंमि । सो उ अगच्छो गच्छो, संजमकामीहिं मुत्तव्वो ॥२३॥ उवगारी य दढमिमो, अम्हाणं धम्मचरणहेउत्ता । मुत्तुं धित्तुं च इमं, जुत्त त्ति फुडं न याणामो ॥२४॥ अहवा किं अम्हाणं, कारणरहिएण नीयवासेण । गुरुणो वेयावच्चे, पंथगसाहुं निउंजित्ता ॥२५॥ एयं चिय पुच्छित्ता, विहरामो उज्जया वयं सव्वे । कालहरणंपि कीरइ, जो वेयइ एस. अप्पाणं ॥२६॥ सामत्थिऊण एवं, पंथगसाहुं ठवित्तु गुरुपासे । ते सव्वेवि हु मुणिणो, अन्नत्थ सुहं पविहरिंसु ॥२७॥ पंथगमुणीवि गुरुणो, वेयावच्चं जहोचियं कुणइ । असवत्तजोगजुत्तो, सया अणूणं च नियकिरियं ॥२८॥ कत्तियचाउम्मासे, सूरी भुत्तूण निद्धमहुराई । परिहरियसयलकिच्चो, सुत्तो नीसट्ठसव्वंगो ॥२९॥
आवस्सगं कुणंतो, पंथगसाहूवि खामणनिमित्तं । सीसेण तस्स पाए, आघट्टइ विणयनयनिउणो ॥३०॥