________________
યતિલક્ષણ સમુચ્ચય પ્રકરણ
૨૨૫
ગાથા-૧૭૯-૧૮૦
પ્રધાન ક્ષમાગુણ મારામાં ન આવ્યો. આ શિષ્ય ધન્ય છે, ગુણવંત છે, અત્યંત ઉત્તમ છે, આજે જ દીક્ષિત થયો હોવા છતાં તેનામાં ક્ષમાનો ગુણ કોઈ અપૂર્વ છે. આવી સુંદર ભાવનાથી અપૂર્વ વીર્ષોલ્લાસ થતાં. આચાર્ય શ્રી ચંડરુદ્રસૂરિ પણ કેવલજ્ઞાન રૂપ લક્ષ્મી પામ્યા. (૧૭૮) मूलगुणसंजुअस्स य, गुरुणो वि य उवसंपया जुत्ता । दोसलवे वि अ सिक्खा, तस्सुचिया णवरि जं भणिअं ॥१७९॥ मूलगुणसंयुतस्य च गुरोरपि चोपसम्पदा युक्ता । दोषलवेऽपि च शिक्षा, तस्योचिता नवरं यद् भणितम् ॥१७९ ॥
અલ્પદોષો હોવા છતાં મૂલગુણોથી યુક્ત ગુરુનો સ્વીકાર યોગ્ય છે. હા, (પ્રમાદી) ગુરુને ઉચિત હિતશિક્ષા આપવી. આ વિષે કહ્યું છે 3- (१७८) मूलगुणसंपउत्तो, न दोसलवजोगओ इमो हेओ । महुरोवक्कमओ पुण, पवत्तिअव्वो जहुत्तंमि ॥१८०॥ मूलगुणसंप्रयुक्तो न दोषलवयोगतोऽयं हेयः ॥ मधुरोपक्रमतः पुनः, प्रवर्तितव्यो यथोक्ते ॥१८॥
. मूलगुणाः-पञ्च महाव्रतानि व्रतषट्ककायषट्कादयो वा, तैः सम्यक्सद्बोधप्रधानं प्रकर्षण-उद्यमातिशयेन युक्तोऽन्वितो मूलगुणसंप्रयुक्तो गुरुरिति प्रकृतत्वात्सम्बध्यते, न दोषाणाम् -आशुकोपित्व-वचनापाटव-मन्दतामनाकप्रमादिताप्रभृतीनां लवा-लेशा दोषलवास्तद्योगात्-तत्सम्बन्धादयं गुरुहेयः परित्याज्यः, तथा चागमः"जेयावि मन्दि त्ति गुरुं विइत्ता, डहरे इमे अप्पसुयत्ति नच्चा । हीलन्ति मिच्छं पडिवजमाणा, कुणंति आसायण ते गुरूणं ॥ १॥ पगईइ मन्दावि हवन्ति एगे, डहरावि य जे सुयबुद्धोववेया । आयारमन्ता गुणसुट्टियप्पा, जे हीलिया सिहिरिव भास कुज्जा ॥ २॥ जेयावि नागं डहरन्ति नच्चा, आसायए से अहियाय होइ । एवायरियपि हु हीलयन्तो, नियच्छई जाइपहं खु मन्दो ॥ ३॥ ૨. ૧૫