________________
ગાથા-૧૭૮
૨૨૨
તિલક્ષણ સમુચ્ચય પ્રકરણ
॥१०॥ लुञ्चनं कर्तुमारेभे, तद्वयस्यास्तु लज्जिताः । चिन्तितं चेभ्यपुत्रेण, कथं यास्याम्यहं गृहम् ? ॥११॥ स्वयमाश्रितसाधुत्वः, संलुञ्चित-शिरोमुखः । ततो विसृज्य मित्राणि, गुरुमेवमुवाच सः ॥१२॥ भदन्त! परिहासोऽपि, सद्भावोऽजनि मेऽधुना । रङ्कत्वेनापि तुष्टस्य, सौराज्यं मे समागतम् ॥१३॥ ततः स्वजनराजाद्या, यावन्नायान्ति मत्कृते । तावदन्यत्र गच्छामो, नो चेद्बाधा भविष्यति ॥१४॥ गुरुर्बभाषे यद्येवं, ततो मार्ग निरूपय । तथैव कृतवानेष, वृत्तौ गन्तुं. ततस्तकौ ॥१५॥ आचार्यः पृष्ठतो याति, पुरतो याति शिष्यकः । रात्रौ वृद्धत्वतोऽपश्यन, मार्गे प्रस्खलितो गुरुः ॥१६॥ रे दुष्टशैक्ष! कीदृक्षो मार्गः संवीक्षितस्त्वया? । इति ब्रुवाणो दण्डेन, शीर्षे तं हतवान् क्रुधा ॥१७॥ एवं स चण्डरोषत्वाच्चलितः स्खलितः पथि । शिरस्यास्फोटयन् याति, तं शिष्यं क्षमिणां वरम् ॥१८॥ शिष्यस्तु भावयामास, मन्दभाग्योऽस्म्यहं यतः । महाभागो महात्माऽयं महाकष्टे नियोजितः ॥१९॥ भगवानेष सौख्येन, स्वगच्छे निवसन् मया । अहो दशां महाकष्टां, प्रापितः पापिना मुधा ॥२०॥ एवं भावयतस्तस्य, प्रशस्तध्यानवह्निना । दग्धकर्मेन्धनत्वेन, केवलज्ञानमुद्गतम् ॥२१॥ ततस्तं तबलेनासौ, सम्यग्नेतुं प्रवृत्तवान् । प्रभाते च स तं दृष्ट्वा, क्षरल्लोहितमस्तकम् ॥२२॥ आत्मानं निन्दति स्मैव-मधन्योऽहमपुण्यवान् । यस्य मे सति रोषाग्निशममेघे बहुश्रुते ॥२३॥ परोपदेशदक्षत्वे, बहुकाले च संयमे । न जातो गुणरत्नानां, प्रधानः क्षान्तिसद्गुणः ॥२४॥ अयं तु शिष्यो धन्योऽत्र, गुणवानेष सत्तमः । यस्याद्यदीक्षितस्यापि, कोऽप्यपूर्वः क्षमागुणः ॥२५॥ एवं सद्भावनायोगाद्वीर्योल्लासादपूर्वतः । आचार्यश्चण्डरुद्रोऽपि, संप्राप्तः केवलश्रियम् ॥२६॥ इति गाथार्थः ॥३५॥ (पंया।5-११ २. ३५) .
- પ્રસ્તુતમાં ગુરુના ગુણોથી રહિત તે જ છે કે જે મૂલગુણોથી રહિત હોય, નહિ કે ગુણમાત્રથી રહિત. આ વિષે ચંડરુદ્રાચાર્યનું દષ્ટાંત છે. ' વિશેષાર્થ- પ્રસ્તુતમાં જે મૂલગુણોથી રહિત છે તે જ ગુરુના ગુણોથી રહિત જાણવો, નહિ કે ગુણમાત્રથી રહિત, અર્થાત્ સુંદર આકૃતિ, વિશિષ્ટ ઉપશમ વગેરે (અમુક) ઉત્તર ગુણોથી રહિત પણ જો મૂલગુણોથી યુક્ત હોય તો ગુરુ જ છે. તેથી તેનો ત્યાગ ન કરવો. આ વિષે કહ્યું છે કે