________________
યતિલક્ષણ સમુચ્ચય પ્રકરણ
२२१
ગાથા-૧૭૮
गुरुगुणरहितोऽपीह, द्रष्टव्यो मूलगुणवियुक्तो यः ॥ न तु गुणमात्रविहीन इति चण्डरुद्र उदाहरणम् ॥१७८ ॥
___ अथ-'गुरुगुणरहितस्तु गुरुर्न गुरुरिति विधित्याग एवं तस्येष्ट' इति यदुक्तं तत्र विशेषाभिधानायाह-'गुरु' इत्यादि, गुरुगुणरहितोऽपि, अपिशब्दोऽत्र पुनःशब्दार्थः, ततश्च 'गुरुगुणरहितो गुरुर्गुरुर्नभवति' इत्यत्र गुरुगुणरहितः पुनः इह गुरुकुलवासप्रक्रमे स एव द्रष्टव्यो-ज्ञातव्यः मूलगुणवियुक्तो-महाव्रतरहितः सम्यग्ज्ञानक्रियाविरहितो वा यः, न तु-न पुनः गुणमात्रविहीनो मूलगुणव्यतिरिक्तप्रतिरिक्तप्रतिरूपताविशिष्टोपशमादिगुणविकलः, इति हेतोः गुरुगु(मूलगु)णरहितो द्रष्टव्य इति प्रक्रमः, उपप्रदर्शनार्थो वा इति शब्दः, उक्तं चेहार्थे-"कालपरिहाणिदोसा एत्तो इक्काइगुणविहीणेणं । अण्णेणवि पव्वजा दायव्वा सीलवंतेण ॥१॥' अत्रार्थे किं ज्ञापकमित्याह-चंडरुद्रः-चंडरुद्राभिधानाचार्यः उदाहरणं-ज्ञापकं, तत्प्रयोगश्चैवम्-गुणमात्रविहीनोऽपि गुरुरेव, मूलगुणयुक्तत्वात्, चण्डरुद्राचार्यवत्, तथाहि-असौ प्रकृतिरोषणोऽपि बहूनां संविग्नगीतार्थशिष्याणाममोचनीयो विशिष्टबहुमानविषयश्चाभूत्, तत्कथानकं चैवं दृश्यंते-चंडरुद्राभिधानोऽभूदाचार्योऽतिबहुश्रुतः । ज्ञानादिपञ्चधाऽऽचाररत्नरत्नाकरोपमः ॥१॥ असमाचारसंलोकसंज्वलत्कोपवाडवः । संक्लेशपरिहाराय, गच्छपार्श्वे स्म तिष्ठति ॥ २॥ विहरंश्च समायात, उज्जयिन्यां कदाऽप्यसौ । विविक्तोद्यानदेशे च, तस्थौ गच्छस्य सन्निधौ ॥ ३॥ अथ श्रीमत्सुतः कोऽपि, सुरूपो गर्वयौवनः । प्रधानवस्त्रमाल्यादिभूषितो मित्रवेष्टितः ॥४॥ विवाहानन्तरं क्रीडन्नागतः साधुसन्निधौ । तन्मित्रैः केलिना प्रोक्तास्तं पुरस्कृत्य साधवः ॥५॥ अस्मत्सखममुं यूयं, हे भदन्त! विरागिणम् । निर्विण्णं भवकान्तारात्, प्रव्राजयत सत्वरम् ॥६॥ साधवस्तु तकान् ज्ञात्वा, चसूरीकरणोद्यतान् । औषधं सूरिरेवैषामित्यालोच्य बभाषिरे ॥७॥ भो भद्रा! गुरवोऽस्माकं, कुर्वते कार्यमीदृशम् । वयं तु नो ततो यात, गुरूणामन्तिकं लघु ॥८॥ केलिनैव ततो गत्वा, गुरुमूचुस्तथैव ते । सूरिणा भणितं तर्हि, भस्मानयत सत्वरम् ॥९॥ येनास्य लुञ्चनं कुर्मो, वयस्यैस्तु ततो लघु । तदानीतं ततः सूरिः, पञ्चमङ्गलपूर्वकम्