________________
ચૈત્યવન્દન મહાભાષ્ય
• गय-तुरय-कोस-कोट्ठागार-गाम-नगरेहि भिच्च-रयणेहिं।।
जायं पवद्धमाणं, नायकुलं जेण अणुदियहं ॥६१९॥ यदि वागज-तुरग-कोश-कोष्ठागार-ग्राम-नगरै त्य-रत्नैः ।। जातं प्रवर्धमानं ज्ञातकुलं येनाऽनुदिवसम् ।।६१९।। . तिसलादेवीगब्भे, संकंते चरिमजिणवरे जेण। . तुट्टेण ततो पिउणाऽवि वद्धमाणो कयं नामं ॥६२०॥ त्रिशलादेवीगर्भे संक्रान्ते चरमजिनवरे येन । तुष्टेन ततः पित्राऽपि वर्धमानः कृतं नाम ।।६२०।। ।
જિન જન્મથી જ રૂ૫, બલ, જ્ઞાન અને ચારિત્રથી વધતા રહ્યા તેથી વર્ધમાન છે. અથવા અંતિમ જિનવર ત્રિશલાદેવીના ગર્ભમાં આવ્યા ત્યારથી જ્ઞાતકુલ હાથી, અશ્વ, ભંડાર, કોઠાર, ગામ, નોકર અને રત્નોથી પ્રતિદિન વધતું २६. तथा सुश थये। पिता वर्धमान नाम युं (६१८ थी. ६२०).
“एवं मए" गाहासूत्रम् ।। पूर्णमूलम्एवं मए अभिथुआ विहुयरयमला पहीणजरमरणा। चउवीसं पि जिणवरा तित्थयरा मे पसीअंतु ॥५॥ एवं ति भणियविहिणा, मए त्ति अप्पाणमाह वंदारू । अभिमुहभावेण थुया, अभित्थुया नो पमत्तेण ॥६२१॥ एवमिति भणितविधिना मयेत्यात्मानमाह वन्दारुः । अभिमुखभावेन स्तुता अभिष्टता नो प्रमत्तेन ।।६२१।। एवं मए ईत्याहि ॥थासूत्रनो अर्थ 20 प्रभो छ
एवं भेटले त रीते. मए भेटले भा२। १3. मए ५४थी वहन ४२नार पोताने सूयवे छ. अभि भेटले समिभुम माथी = सन्मुममाथी.थुआ भेटवे
૨૫૬